विकिपीडिया:प्रायः पृच्छ्यमानाः प्रश्नाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्त्येषा सूची विकिपीडियायाः प्रयोगे योगदानविधौ च उत्पद्यमानानां प्रश्नानाम्। अन्येषां प्रश्नानां कृते अन्वेषणपिटकं विचारमण्डपं च यथायोग्यं प्रयोक्तव्यम्।

कथं मया लेखः/निबन्धः/पृष्ठं स्रष्टुं शक्यते?[सम्पादयतु]

नूतनस्य लेखस्य सृजनार्थं भवान् आदौ तस्य लेखस्य शीर्षकं नामधेयं वा अन्वेषणपिटके (searchbox) लिखतु। अनेन सः लेखः यदि पूर्वे विद्यते तर्हि उद्घाट्यते। यदि विद्यते सः लेखः नूतनस्य लेखस्य नावश्यकता। तस्मिन्नेव लेखे अलिखिताः सूचनाः योजयितव्याः। अथ न विद्यते चेत्सः लेखः, रक्तवर्णीयः तस्य लेखस्य नामधेयं एकस्यां सूचनायां दृश्यते। तत्रैव क्लिक्कर्त्तव्यम्। नूतनं रिक्तं लेखनस्थानम् आगच्छति। तत्रैव सम्पूर्णः लेखः यथारुचि यथाविकिपीडियाविधि च लेखितव्यम्। आदौ तस्य प्राग्दृश्यं दृष्ट्वा ततश्च 'पृष्ठं रक्ष्यताम्' इत्यत्र क्लिक्करणीयम्।