चिक्कोडीलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चिक्कोडीलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रम् अनुसूचितजनजातीयानां (Scheduled Caste) कृते आरक्षितम् आसीत् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१) निप्पाणी SC बेळगावीमण्डलम्
२) चिक्कोडीसदलगा इतरे बेळगावीमण्डलम्
३) अथणी इतरे बेळगावीमण्डलम्
४) कागवाड इतरे बेळगावीमण्डलम्
५) कुडची इतरे बेळगावीमण्डलम्
६) रायबाग SC बेळगावीमण्डलम्
७) हुक्केरी इतरे बेळगावीमण्डलम्
१०) यमकनमरडी ST बेळगावीमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ वसन्तराव् लकगौन्ड पाटील भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस् (आइ)
१९८४ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ बि. शङ्करानन्दः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ रत्नमालाधारेश्वर सवणूर जनतादळम्
१९९८ जिगजिणगी रमेशचन्द्रप्प लोकशक्ती
२००४ जिगजिणगी रमेशचन्द्रप्प जनतादल (संयुक्त)
२००९ जिगजिणगी रमेशचन्द्रप्प भारतीयजनतापक्षः
२००९ वि रमेशकट्टि भारतीयजनतापक्षः