बेळगावीलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बेळगावलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९६२तमे वर्षे अस्तित्वे आगतम् । २००८ तमवर्षं यावत् एतत् क्षेत्रम् अनुसूचितजनजातीयानां कृते आरक्षितम् आसीत् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
८) अरभावीविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
९) गोकाकविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
११) उत्तरबेळगावीविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
१२) दक्षिणबेळगावीविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
१३) ग्रामीणबेळगावीविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
१६) बैलहोङ्गलविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
१७) सवदत्तीयल्लम्माविधानसभाक्षेत्रम् इतरे बेळगावीमण्डलम्
१८) रामदुर्गविधानसभाक्षेत्रम् SC बेळगावीमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५१ दातार बलवन्त नागेशः भारतीयराष्ट्रियकाङ्ग्रेस्( उत्तरबेळगावी)
१९५१ शङ्करगौड वीरनगौड भारतीयराष्ट्रियकाङ्ग्रेस् (दक्षिणबेळगावी)
१९५७ दातार बलवन्त नागेशः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६२ दातार बलवन्त नागेशः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ एन्.एम् नबीसाब भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ कोट्रशेट्टी अप्पय्य करवीरप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ कोट्रशेट्टी अप्पय्य करवीरप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० सिद्नाळ् षण्मुगप्प बसप्पः भारतीयजनतापक्षः
१९८४ सिद्नाळ् षण्मुगप्प बसप्पः भारतीयजनतापक्षः
१९८९ सिद्नाळ् षण्मुगप्प बसप्पः भारतीयजनतापक्षः
१९९१ सिद्नाळ् षण्मुगप्प बसप्पः भारतीयजनतापक्षः
१९९६ कौजलगी शिवानन्द हेमप्पः जनतादळम्
१९९८ बाबागौड रुद्रगौड पाटीलः भारतीयजनतापक्षः
१९९९ अमरसिङ्ग वसन्तराव् पाटीलः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ सुरेश अङ्गडी भारतीयजनतापक्षः
२००९ सुरेश अङ्गडी भारतीयजनतापक्षः