जनार्दनतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषः मध्वाचार्यस्य शिष्यः । कृष्णापुरमठस्य आदिमः । उडुपीक्षेत्रे श्रीकृष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य कालिंगमर्धनकृष्णस्य आराधकः ।

कृष्णापुरमठस्य परम्परा

  • श्रीजनार्दनतीर्थः
  • श्रीश्रीवत्सांकतीर्थः
  • श्रीवागीशतीर्थः
  • श्रीलोकेशतीर्थः
  • श्रीलोकनाथतीर्थः
  • श्रीलोकपूज्यतीर्थः
  • श्रीविद्याराजतीर्थः
  • श्रीविश्वाधिराजतीर्थः
  • श्रीविश्वाधीशतीर्थः
  • श्रीविश्वेशतीर्थः
  • श्रीविश्ववन्द्यतीर्थः
  • श्रीविश्वराजतीर्थः
  • श्रीधरणीधरतीर्थः
  • श्रीप्र
  • श्रीतपोमूर्तितीर्थः
  • श्रीसुरेश्वरतीर्थः
  • श्रीजगन्नाथतीर्थः
  • श्रीसुरेशतीर्थः
  • श्रीविश्वपुंगवतीर्थः
  • श्रीविश्ववल्लभतीर्थः
  • श्रीविश्वभूषणतीर्थः
  • श्रीयादवेन्द्रतीर्थः
  • श्रीप्र
  • श्रीविद्याधिराजतीर्थः
  • श्रीविद्यानमूर्तितीर्थः
  • श्रीविद्यावल्लभतीर्थः
  • श्रीविद्यानिधितीर्थः
  • श्रीविद्यासमुद्रतीर्थः
  • श्रीविद्यापतितीर्थः
  • श्रीविद्याधीशतीर्थः
  • श्रीविद्यापूर्णतीर्थः
  • श्रीविद्यारत्नतीर्थः
  • श्रीविद्यासागरतीर्थः
"https://sa.wikipedia.org/w/index.php?title=जनार्दनतीर्थः&oldid=395377" इत्यस्माद् प्रतिप्राप्तम्