उत्तरकन्नडलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उत्तरकन्नडलोकसभाक्षेत्रम्
लोक सभा क्षेत्रम्
लोक सभा क्षेत्रम्

उत्तरकन्नडलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । २००८ तमे वर्षे यदा लोकसभाक्षेत्राणां पुनर्घटनम् अभवत् तदा एतस्य क्षेत्रस्य उत्तरकन्नडलोकसभाक्षेत्रम् इति नामकरणम् कृतम् । पूर्वंम् एतस्य नाम केनरालोकसभाक्षेत्रम् आसीत् । तस्मिन् समये अङ्कोलाविधानसभाक्षेत्रम् इतः निष्कास्य नूतनस्य यल्लापुरविधानसभाक्षेत्रस्य योजनं कृतवन्तः।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१४) खानापुरम् इतरे बेळगावीमण्डलम्
१५) कित्तूरु इतरे बेळगावीमण्डलम्
७६) हळियाळ इतरे उत्तरकन्नडमण्डलम्
७७) कारवार इतरे उत्तरकन्नडमण्डलम्
७८) कुमटा इतरे उत्तरकन्नडमण्डलम्
७९) भट्कळ इतरे उत्तरकन्नडमण्डलम्
८०) शिरसि इतरे उत्तरकन्नडमण्डलम्
८१) यल्लापुरम् SC उत्तरकन्नडमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९७७ बालसु परसु कदमः भारतीयराष्ट्रियकाङ्ग्रेस्( केनरा)
१९८० जी.देवरायनायकः भारतीयराष्ट्रियकाङ्ग्रेस् ( केनरा)
१९८४ जी.देवरायनायकः भारतीयराष्ट्रियकाङ्ग्रेस्( केनरा)
१९८९ जी.देवरायनायकः भारतीयराष्ट्रियकाङ्ग्रेस्( केनरा)
१९९१ जी.देवरायनायकः भारतीयराष्ट्रियकाङ्ग्रेस्( केनरा)
१९९६ अनन्तकुमारहेगडे भारतीयजनतापक्षः( केनरा)
१९९८ अनन्तकुमारहेगडे भारतीयजनतापक्षः( केनरा)
१९९९ मार्गरेट् आळ्वा भारतीयराष्ट्रियकाङ्ग्रेस्( केनरा)
२००४ अनन्तकुमारहेगडे भारतीयजनतापक्षः( केनरा)
२००९ अनन्तकुमारहेगडे भारतीयजनतापक्षः(उत्तरकन्नड)