उत्तरबेङ्गळूरुलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
north bangalore loksabha
Skyline of north bangalore loksabha



उत्तरबेङ्गळूरुलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१५१ कृष्णराजपुरम् इतरे बेङ्गळूरुनगरमण्डलम्
१५२ ब्याटरायनपुरम् इतरे बेङ्गळूरुनगरमण्डलम्
१५३ यशवन्तपुरम् इतरे बेङ्गळूरुनगरमण्डलम्
१५५ दासरहळ्ळी इतरे बेङ्गळूरुनगरमण्डलम्
१५६ महालक्ष्मी-ले-औट् इतरे बेङ्गळूरुनगरमण्डलम्
१५७ मल्लेश्वरम् इतरे बेङ्गळूरुनगरमण्डलम्
१५८ हेब्बाळ इतरे बेङ्गळूरुनगरमण्डलम्
१५९ पुलिकेशिनगरम् SC बेङ्गळूरुनगरमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५१ केशव ऐय्यङ्गारः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९५७ केशव ऐय्यङ्गारः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६२ के.हनुमन्तय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६७ के.हनुमन्तय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७१ के.हनुमन्तय्यः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७७ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस् (आइ)
१९८४ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ सी.नारायणस्वामी जनतादळम्
१९९८ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ सी.के.जाफर् शरीफ् भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ डा.हेच्.टी.साङ्ग्लियाना भारतीयजनतापक्षः
२००९ डी.बी.चन्द्रेगौडः भारतीयजनतापक्षः