पूर्व सिङ्गभूम-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पूर्व सिङ्गभूम-जनपदम् (East Singhbhum District) झारखण्डराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं जमशेदपुर नगरम् ।

पूर्व सिङ्गभूम-जनपदम्
जनपदम्
झारखण्डराज्ये पूर्व सिङ्गभूम-जनपदम्
झारखण्डराज्ये पूर्व सिङ्गभूम-जनपदम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ३,५३३ km
Population
 (२००१)
 • Total २२,९१,०३२
 • Density ३०८/km
Website http://jamshedpur.nic.in/

भौगोलिकम्[सम्पादयतु]

पूर्व सिङ्गभूम-मण्डलस्य विस्तारः ३५३३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पश्चिमबङ्गलराज्यम्, पश्चिमे पश्चिम सिहभूम-जनपदम्, उत्तरे पश्चिमबङ्गलराज्यम्, दक्षिणे ओडिशाराज्यम् च अस्ति । अत्र प्रवहतः नद्यौ स्तः अजय, पल्त्रो च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पूर्व सिङ्गभूम-मण्डलस्य जनसङ्ख्या २२९१०३२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६४८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६४८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ७६.१३ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दौ उपमण्डले स्तः। ते-

  1. दलभूम
  2. घाटशिला

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. जुबिलि सरोवर
  2. टाटानररम् डिम्ना सरोवर इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]