गिरिडीहमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गिरिडीहमण्डलम् (Giridih District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गिरिडीह नगरम् ।

गिरिडीहमण्डलम्
मण्डलम्
झारखण्डराज्ये गिरिडीहमण्डलम्
झारखण्डराज्ये गिरिडीहमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,८५४ km
Population
 (२००१)
 • Total २४,४५,२०३
 • Density ३०८/km
Website http://giridih.nic.in/

भौगोलिकम्[सम्पादयतु]

गिरिडीहमण्डलस्य विस्तारः४८५४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे देवघरमण्डलम्, पश्चिमे हजारीबागमण्डलम्, कोडर्मामण्डलम् च, उत्तरे बिहारराज्यम्, दक्षिणे धनबादमण्डलम्, बोकारोमण्डलम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं गिरिडीहमण्डलस्य जनसङ्ख्या २४४५२०३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ६५.१२ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-

  1. गिरिडीह
  2. गाण्डेय
  3. बेङ्गाबाद
  4. पीरटांड़
  5. डुमरी
  6. बगोदर
  7. बिरनी
  8. धनवार
  9. जमुवा
  10. देवरी
  11. तिसरी
  12. गाँवा

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. शिखार्जी
  2. कबीर्-ज्ञान मन्द्रम् इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गिरिडीहमण्डलम्&oldid=458377" इत्यस्माद् प्रतिप्राप्तम्