गुजरातराज्योच्चन्यायालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गुजरात-उच्चन्यायालयः
गुजरात-उच्चन्यायालयस्य भवनम्
प्रतिष्ठा १९६०
देशः  भारतम्
राज्यम्/नगरम् अहमदाबाद
संरचनापद्धतिः राष्ट्रपतिशासित एवं भारतस्य सर्वोच्चन्यायालयस्य मुख्यन्यायधीशाधीनः तथा संश्लिष्टराज्यस्य राज्यपालाधीनः
अनुमोदित भारतस्य संविधानम्
विचारयाचना सर्वोच्चन्यान्यालयः
विचारकास्य
कार्यकालः
आयुः ६२ वर्षपर्यन्तम्
विचारकसंख्या ४२
जालस्थानम् http://gujarathighcourt.nic.in/
मुख्यन्यायाधीशः
वर्तमान न्यायाधीशः भास्कर भट्टाचार्य
कार्यरतः जुलै २१, २०१२

गुजरातराज्योच्चन्यायालयस्य स्थापना १९६० तमे वर्षे अभूत् । ‘बोम्बे’-राज्यात् भिन्ने सति अस्य उच्चन्यायालयस्य स्थापना Bombay Re-organisation Act, 1960 इत्यन्तर्गतमभूत् । सद्यः अत्र ४२ न्यायाधीशाः सन्ति । एषः न्यायालयः अहमदाबाद्-महानगरस्य सोलाक्षेत्रे स्थितः अस्ति ।