ओडियालिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ओडिया
प्रकारः अबुगिडा
भाषा(ः) ओड़िया
स्थितिकालः १०६०तः–वर्तमानकालः
जननस्रोतः
युनिकोड सूची U+0B00–U+0B7F

उत्पत्तिः[सम्पादयतु]

ओडियालिपिः उत्कललिपिः वा (ओडिया- ଓଡ଼ିଆ ଲିପି) विशेषतः ओडियाभाषया लेखनावसरे व्यवहृता भवति । कलिङ्गलिपितः अस्याः लिपेर्जन्मेति विदुषां मतम् । कलिङ्गलिपिः ब्राह्मीलिपेः एका अन्यतमा लिपिरासीत् । ओडियाभाषायाः प्राचीनतमनिदर्शनमपि कलिङ्गलिपिना उत्कलितमस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

प्राथमिकदृष्ट्या ओडियालिपेः वर्णानां वर्तुलाकारत्वं अस्याः सान्निध्यं दाक्षिणात्यलिपिभिः (तेलुगुलिपिः) सह अधिकमासीदिति द्योतयति । वस्तुतः ओडियालिपेः (कन्नड Kannaḍa -मलयालमलिपेरपि) वर्तुलत्वस्य कारणं भवति तालपत्रे लेखनस्य प्राचीनपद्धतिः । तालपत्रे लौहदण्डेन लेखनसमये अनुभूमिकरेखाङ्कणं पत्रस्य हानिं सम्पादयति । तस्मात् तन्निवारणाय वर्णानां लेखनशैली आकारश्च भिन्नाः जाताः । लिप्यासनान्यपि लिपेर्परिवर्तने मुख्यभूमिकाम् आम्नान्ति इति एतस्य प्रकृष्टोदाहरणं दाक्षिणात्यलिपयः ।

लेखनप्रकारः[सम्पादयतु]

ब्राह्मीस्रोतत्वात् ओडियालिपिः 'अबुगिडा'लेखनपद्धतेः प्रकारः विशेषः । यत्र स्वरवर्णयुक्ताः भवन्ति व्यञ्जनानि । मात्राः वर्णैः सह उपरि-अध-उभयपार्श्वे च भवन्ति । मात्राः व्यञ्जनस्थ स्वरपरिवर्तनार्थम् उपयुज्यन्ते । पदारम्भे मात्राः पृथक् तथा स्वधीनस्वरवर्णरूपेण प्रकाश्यते । व्यञ्जनानि संयुक्तावस्थायां नूतनचिह्नरूपेण पर्यावसति । अस्याः लिपेः वामतो गतिः ।

लिपेर्व्यवहारः[सम्पादयतु]

ओडियाभाषा (ଓଡ଼ିଆ), भारतीय-आर्यभाषासमूहस्य एका भाषा । भारतस्य ओडिशाराज्ये प्रायः ३१०,००,००० जनाः ओडियाभाषया भासन्ते । ओडियाभाषी जनाः मुख्यतया लेखनार्थम् अस्याः ओडियालिपेरेव व्यवहारं कुर्वन्ति । पुराकाले(मध्ययुगीय) भारतस्य पूर्वप्रदेशेषु अनया लिपिना उत्कलिताःसंस्कृतकृतयः अपि सन्ति ।

.

ओडियालिपेः वर्णानां विकाशः
ओडियालिपेः वर्णानां विकाशः
संख्यानां विकाशः
संख्यानां विकाशः

वर्णाः[सम्पादयतु]

ओडियालिपिना लेखनार्थं उपयुज्यमानाः वर्ण-मात्रा-सङ्ख्याश्च

स्वराः
ଅ ଆ ଇ ଈ ଉ ଊ ଋ ୠ ଌ ୡ ଏ ଐ ଓ ଔ
मात्राः
଼ ଽ ା ି ୀ ୁ ୂ ୃ ୄ େ ୈ ୋ ୌ ୍ ଁ ଂ ଃ
व्यञ्जनानि
କ ଖ ଗ ଘ ଙ ଚ ଛ ଜ ଝ ଞ ଟ ଠ ଡ ଢ ଣ ତ ଥ ଦ ଧ ନ ପ ଫ ବ ଵ ଭ ମ ଯ ର ଳ ୱ ଶ ଷ ସ ହ ୟ ଲ
संख्याः
୦୧୨୩୪୫୬୭୮୯


स्वरवर्णाः मात्राश्च[सम्पादयतु]

स्वरवर्णाः मात्राः कारेण
योजनम्
देवनागरी
वर्णाः
अन्ताराष्ट्रिय-
ध्वन्यात्मकलिपिः
ə
କା a
ି କି i
କୀ
କୁ u
କୂ
କୃ ɾu
କୄ
କେ e, ɛ
କୈ əj
କୋ o, ɔ
କୌ əʋ

डयाक्रिटिक् चिह्नसम्बलितवर्णाः[सम्पादयतु]

लृ लॄ
a ā i ī u ū r̥̄ l̥̄ e ai o au
[ɔ] [aː] [i] [iː] [u] [uː] [ru] [ruː] [lu] [luː] [eː] [ɔi̯] [ɔ] [ɔu̯]

व्यञ्जनवर्णाः[सम्पादयतु]

स्पर्शाः अनुनासिकाः अन्तःस्थाः ऊष्मवर्णाः
अघोषवर्णाः घोषवर्णाः
अल्पप्राणाः महाप्राणाः अल्पप्राणाः महाप्राणाः
कण्ठ्य khə ɡə ɡɦə ŋə
तालव्य tʃə hə dʒə ɦə ɲə ʃə
मूर्धन्य ʈə ʈhə ɖə ɖɦə ɳə ɾə
दन्त्य t̪ə hə d̪ə ɦə
ओष्ठ्य phə bɦə ʋə
ऊष्मवर्णाः ɦə
मूर्धन्य ɭə
କ୍ଷ क्ष kʃə
ଜ୍ଞ ज्ञ ɡɲə

परनिर्भर्शीलस्वरवर्णाः[सम्पादयतु]

କଁ କଂ କଃ କ୍
कँ कं कः क्
ka kaṁ kaḥ k
[kɔ] [kɔ̃] [kɔŋ] [kɔh] [k]
କା କି କୀ କୁ କୂ କୃ କୄ କୢ କୣ କେ
(େକ)
କୈ
(େକୖ)
କୋ
(େକା)
କୌ
(େକୗ)
ka ki ku kr̥ kr̥̄ kl̥ kl̥̄ ke kai ko kau
[kɔ] [kaː] [ki] [kiː] [ku] [kuː] [kru] [kruː] [klu] [kluː] [keː] [kɔi̯] [kɔ] [kɔu̯]

प्रतिवेशीलिपिना सह ओडिया (Oṛiyā)लिपेः तोलनम्[सम्पादयतु]

स्वराः[सम्पादयतु]

व्यञ्जनानि[सम्पादयतु]

स्वरमात्राः[सम्पादयतु]

ओडियालिपेः यूनिकोड संस्करणम्[सम्पादयतु]

ओडियालिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0B0x
U+0B1x
U+0B2x
U+0B3x ି
U+0B4x
U+0B5x
U+0B6x
U+0B7x
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१

ओडियाशिक्षणे सहायकजालस्थानानि[सम्पादयतु]

http://en.wikipedia.org/wiki/Oriya_language

http://en.wikipedia.org/wiki/Oriya_alphabet
http://orissadiary.com/orissa_profile/orissalanguage.asp Archived २०१३-०९-३० at the Wayback Machine

  • ओडियाशिक्षणम्

https://www.glovico.org/en/oriya Archived २०१३-०९-२९ at the Wayback Machine

  • ओडियावाक्यानि

http://en.wikivoyage.org/wiki/Odia_phrasebook
http://www.mikecook.com/phrase/oriya.html
http://goldenspiderweb.com/oriyasentences.htm Archived २०१०-०१-२८ at the Wayback Machine

  • ओडियाकोषाः

http://www.freelang.net/online/oriya.php
http://www.srujanika.org/dictionary.php?dictid=1 Archived २०१२-०१-२८ at the Wayback Machine

  • ओडियाउट्टङ्कणम्

http://www.wazu.jp/gallery/Fonts_Oriya.html

  • जालस्थाने ओडियाउट्टङ्कणम्

http://www.google.com/transliterate/oriya
http://www.bhashaindia.com/ilit/Oriya.aspx Archived २०१३-१०-०६ at the Wayback Machine

  • ओडियासंवादाः

http://www.thesamaja.com

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ओडियालिपिः&oldid=483010" इत्यस्माद् प्रतिप्राप्तम्