आशीर्वादमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
namaskaram
surya namaskaram
surya namaskaram

एका व्यक्तिः यदा नमस्कारं करोति तदा हस्तं शिरसः उपरि स्थापयित्वा आशीर्वादः करणीयः । नमस्कारः कथं करणीयः इत्युक्ते दक्षिणपादे दक्षिणहस्तेन, वामपादे वामहस्तेन स्पृष्ट्वा नमस्कारः करणीयः । एवं क्रियते चेत् नमस्कारः,आशीर्वादः च सफलः भवति । हस्ताभ्यां शक्तेः प्रवहणं भूत्वा मानसिकं, शारीरिकं च आरोग्यं उत्तमं भवति ।

नमस्कारकरणसमये शिरसि रक्तप्रवाहः अधिकः भूत्वा मस्तिष्के यथेष्टं रक्तं प्रवहति । शरीरस्य सकलस्नायुः स्थितिस्थापकत्वं प्राप्य शरीरे आरोग्यं भवति । तदर्थम् एव अस्माकं संस्कृतेः तुलसीं, देवाणां, गुरुणां, र्वद्धानां च पादस्पर्षं कृत्वा नमस्कारः करणीयः इति वदति ।

"https://sa.wikipedia.org/w/index.php?title=आशीर्वादमुद्रा&oldid=395166" इत्यस्माद् प्रतिप्राप्तम्