ऋतुचर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऋतुचर्या
ऋतौ ऋतौ आचरणीय: विधि: ऋतुचर्या इति अभिधीयते।ऋतव:
ऋतौ ऋतौ आचरणीय: विधि: ऋतुचर्या इति अभिधीयते।ऋतव:

आयुर्वेदे स्वस्थस्य स्वास्य्वरक्षार्थं ये उपाया: उक्ता: तेषु अन्यतमोऽयम् उपाय: ऋतुचर्या।

एवं गण्यन्ते-

मासैर्द्विसङ्ख्यैर्माघाद्यै: क्रमात् षडृतव: स्मृता:। शिशिरोऽथ वसन्तश्च ग्रीष्मवर्षाशरद्धिमा:॥अष्टाङ्गहृदयम् सूत्रस्थानम् ३.१

प्रत्येकम् ऋतौ आचरणं भिद्यते, तदेवम्-
मास: ऋतु:
माघ: फाल्गुनश्च शिशिर:
चैत्र: वैशाखश्च वसन्त:
ज्येष्ठ: आषाढश्च ग्रीष्म:
श्रावण: भाद्रपदश्च वर्षा
अश्विन: कार्तिकश्च शरद्
मार्गशीर्ष: पौषश्च हेमन्त:
"https://sa.wikipedia.org/w/index.php?title=ऋतुचर्या&oldid=410418" इत्यस्माद् प्रतिप्राप्तम्