सुमध्वविजयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अस्य महाकाव्यस्य कविकुलतिलकत्रिविक्रमपण्डिताचार्यसूनवः कविवरलिकुचनारायणपण्डितमहाभागाः भवन्ति कवयः। षोडशसर्गयुक्तम् माध्वाः एनम् काव्यम् पठन्नेव अग्रे श्रीमदानन्दतीर्थभगवत्पदाचार्याणाम् सर्वमूलान् ग्रन्थान् पठन्ति। एतस्मिन् काव्ये मरुत्सूनुनाम् श्रीमदानन्दतीर्थभगवत्पादानाम् जीवनकथा कथ्यते| अस्मिन् महाकाव्ये आहत्य षडधिकसहस्रमस्ति। प्रक्षिप्तश्लोकद्वयमप्याहत्य अष्टोत्तरं भवति सहस्रम्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुमध्वविजयः&oldid=445534" इत्यस्माद् प्रतिप्राप्तम्