उलूकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उलूकः
[[image:Owl range.png ]]
संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Strigiformes
कुलम् Strigidae
वंशः Athene
जातिः A. noctua
द्विपदनाम
Athene noctua
(Scopoli, 1769)
Range of the little owl
Range of the little owl
पर्यायपदानि

Carine noctua

एषः विश्वे प्रायः सर्वत्र दृश्यते । दक्षिणामेरिकाखण्डं विहाय अन्यखण्डेषु वसति । प्रायः सामान्यतया यत् वयं पश्यामः सः गृहकाकः (Corvus resplendence) सम्पूर्णकृष्णवर्णं काकं वनकाकः इति वदन्ति ।एतस्य नामान्तरं वायसः इति एषः प्रायः वने दृश्यते । तस्य नेत्रे बुहु वशालतया भवतः। अयं रौत्रावेव उड्डयति तस्य आहारान्वेषनं करोति। प्रयः तस्य आहारं भविष्यति लघु मूषकः,सर्पश्चमयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य । दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्ताताभ्रमः जायते प्रतिवर्षं मयूरस्य पुच्छस्य पिञ्छाः पतन्ति , नूतनाः उत्पद्यन्ते च । तान् सङ्गृह्य रमणीयानि व्यजनानि निर्मीयन्ते । चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् । एतस्मिन् मयूरपिञ्छाः योजिताः सन्ति । पर्शियादेशीयः (अद्य तस्य देशस्य नाम इरान् इति ) आज्क्राम्कः नादिरशाहः अमूल्यम एतत् मयूरसिंहासनं स्वस्य देशं पर्ति नीतवान् । भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति । भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।

  1. BirdLife International (2012). "Athene noctua". IUCN Red List of Threatened Species (IUCN) 2012: e.T22689328A40420964. आह्रियत 6 November 2015. 
"https://sa.wikipedia.org/w/index.php?title=उलूकः&oldid=399952" इत्यस्माद् प्रतिप्राप्तम्