वरदपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वरदपुरम् अथवा वरदहळ्ळि अथवा वद्दळ्ळि शिव्मोग्गा मण्डलस्य सागर उपमण्डले अस्ति| एतत् स्थलं श्री श्रीधर स्वामिनः तपोभूमिः समाधिस्थलं च| अत्र श्री श्रीधर स्वामिना स्थापितः आश्रमः, धर्मध्वजः, स्वामिनः समाधिमन्दिरं च द्रष्टुं शक्यते| इतिहासे प्रसिद्धः श्री दुर्गाम्बायाः देवालयः अत्रास्ति| [१]

प्रापकः मार्गः[सम्पादयतु]

वरदपुरम् सागर नगरतः प्रायः दश किलोमीटर् दूरे अस्ति। तत्र गन्तुं अनेके मार्गाः सन्ति।

  • सागरतः होन्नावरं गमन मार्गे वरदपुर कर्तरी समिपे वामतः गन्तव्यम्|
  • सागर नगरतः इक्केरि क्षेत्रं गत्वा अघोरेश्वर देवालयं दृष्ट्वा कल्मने ग्रामद्वारा वरदपुरं गन्तुं शक्यते|

उल्लेखानि[सम्पादयतु]

  1. ವರದಹಳ್ಳಿಯ_ಶ್ರೀ_ದುರ್ಗಾಂಬಾ
"https://sa.wikipedia.org/w/index.php?title=वरदपुरम्&oldid=427912" इत्यस्माद् प्रतिप्राप्तम्