सदस्यः:Sharanya ramesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


                                                                 व्यवहारकान्डः [१]
धनम्

अथ दर्षनोपक्रमः

                                धर्मासनमधिष्टाय सम्विताङास्समाहितः । 
                                प्रणम्य लोकपालेब्भ्यः कार्यदर्शनमारभेत् ॥ [२]

शास्त्रेत्त्काले इति शेषः। तथाच कात्यायनः -

                              काले कार्यार्थिनम् पच्चेत् प्रणतम् पुरतसिस्थतम् । 
                              किम् कार्यम् काच ते पीडा मा भेषीर्ब्रुहि मानव ॥

किम् कार्यमिति देयाप्रदानस्य ग्नानार्थम् प्रग्नः,का च पीडेति हिम्सायाः । तथा तयोः कर्तुदेशकालकारणपरिग्नानार्थम् सभापतिना प्रशचतुष्रुयम् कार्यमित्याह स एव -

केन कस्मिन् कदा कस्मात् पुक्चेदेवम् सभाम् गतः ॥ एत्येवम् प्रुषः कार्यार्थी ततस्तस्मे वक्त्व्यजातम् विग्नापयेत् । तथाच याग्नवम्क्यः -

                                 स्म्रुत्याचारव्यपेतेन मागेणाधर्षितः परेः ।
                                 आवेदयति चेद्राग्ने व्यवहारपदम् हि तत्॥ 

अनेन वादी परक्रुतमुपद्रवमावेदयेदित्यर्थादुत्तम् । चेच्चब्दोत्रावेदकरुच्येवावेदनम् कार्यम्, न तु राजाग्नयेति ग्नापनार्थः । परेरिति बहुवचनमुपलशणार्थम्। अत एव कात्यायनेनापरध कत्रुप्रशः केनेत्येकवचनान्तेन दर्शितः । आधर्षितग्रहणम् विवादेधिकारिणः अभिधानार्थ,न तु कर्तुः -

                              पिता भ्राता सुहच्चापि बन्धुस्सम्बन्धिनोपि वा ।
                              यदि कुर्युरुपस्थानम् वादम् तत्र प्रवर्तयेत्॥
                              यत्किचित्कारयेत्किचित् नियोगाधेन केनचित्। 
                              ततेनेव क्रुतम् ग्नेयमनिवर्त्यम् हि तत्स्मुतम्॥

इति। एवचार्थिना वा तदीयेन वा पुरुषेणावेदनम् कार्यम् न त्वन्येनेत्यनुसधेयम्। अत एव नारदः -

                            यो न भ्राता न च पिता न पुत्रो
सञ्चिका:Https://en.wikipedia.org/wiki/Daughter
पुत्री
न नियोगक्रुत् ।
                            परार्थवादी दण्डचस्चादूस्चवहारेषु विब्रुवन्॥

कात्यायनोपि -

                        दासाः कर्मराशिशट्याः नियुक्ता बान्धवास्तथा ।
                         वादिनो न च दण्डचास्स्युः यस्त्वतोन्यस्य दण्डभाक्॥

एवमावेदनकर्त्तत्यावेदनसमये अविनीतो वदन् दण्डच इत्याहोशना-

                              सशस्त्रोनुत्तरीयश्च मुत्तकेशस्ससाधनः। 
                              वामहस्तेन च स्त्रगी वदन् दण्डमवात्नुयात्॥
सञ्चिका:Https://en.wikipedia.org/wiki/Fine
धन्द

अतोनेवभूतो वदेदित्यभिप्रायः। ततस्तदूचनम् सर्वम् फलकादो लेखको लिखेत्। तथाच नारदः -

                              रागादीनाम् यदोकेन कोपितः करणे वदेत्।
                              तदोमिति लिखेत्सर्वमर्थिनः फलकादिषु॥

करणे राजादिसन्निधावित्यर्थः । तच्च लिखितम् जन्मान्तरे मयास्मे धनम् दनम् तदसो न प्रयच्चतीतिवद्विचारायोग्यम् यदि न स्यत् तदा तत्प्रत्यथ्र्र्यनयनाय मुद्राप्रदानादिकम् कुर्यात् । तथाच कात्यायनः -

                               एवम् पुषुस्स यब्रूयात्तत्सभ्योर्बाम्होणस्यह।
                               विम्रुशय कार्यम् न्याथ्थम् चेदाव्हानार्थमतःपरम् ॥
                               मुद्राम् वा निशिपेत्तसिमन् पुरुषम् वा समादिशेत्।

तस्मिन्नावेदके। पुरुषः साध्य्पालः। न्याय्यम् योग्यम्। आव्हानार्थमभियुत्तस्येति शेषः। तथा च ब्रुहस्पतिः -

                             यस्याभियोगम् कुरुते तथ्येनाशग्न्कयाथवा ।
                             तमेवानाययेद्राजा मुद्रया पुरुषेण वा॥

उत्तरदाने तस्यैवाधिकारादित्यभिप्रायाः । अत एव कात्यायनः अधिकारोभियुत्तस्य नेतरस्यास्त्यसङतेः। इति। इतरस्यानभियुत्तस्य तस्मिन्विवादे सह्बन्धाभावान्नास्त्युत्तरदानेधिकार इत्यर्थः । अतःइतरस्योत्तरवादित्वम्,न स्वतः,कितु अभियुत्तोन प्रतिवादित्वकरणात्। प्राव्डवाके वा स्वकार्यकरणत्वेन समर्पणादर्थिना वा स्वरुच्या प्रतिवादित्वाङीकारात् । नान्यथा, तदाह स एव-

                        इतरोत्याभियुक्तेन प्रतिरोधीक्रुतो मतः।
                        समार्पितोऽर्थिना योऽन्यः परो धर्मधिकारिणी॥
                        प्रतिवादी स विसशेयः प्रतिपन्नश्च यस्स्वयम्।

अयमर्थः- इतरो विवादासम्बध्दोऽपि अभियुत्केन प्रतिरोधीक्रुतः- प्रतिवादीक्रुतः मन्वादीनामुक्तरवादित्वेन समतः। तथा अन्यो द्वितीयः स विग्नेयः,यः परो विवादासबन्धी धर्माधिकारिणि प्राव्डिवाकेऽभियुक्तेन इति। एतक्चानधिकारिणः प्रतिवादित्वमकल्याधधिकारिविषये वेदितव्यम्। तत्राधिकारिणः साक्षात्कर्तूत्वस्च दुष्करत्वात्। अत एव ब्रुहस्पतिः-

                     अप्रगल्भजडोन्मत्तव्रुध्दस्त्रीबालरोगिणाम्।
                     पूर्वेत्तरम् वदेब्दन्धुः नियुक्तोऽन्योऽथवा नरः॥
  1. https://en.wikipedia.org/wiki/Trader_(finance)
  2. https://en.wikipedia.org/wiki/Trader_(finance)