भारतस्य अर्थव्यवस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुंबई, भारतदेशस्य आर्थिकी केंद्र

भारतदेशस्य अर्थव्यवस्था डॉलरविनिमयानुसारेण जगति एकादश स्थाने वर्तते।

चाणक्यस्य अर्थशास्त्रानुसारेण भारतदेशस्थाः काश्चन अर्थव्यवस्थाः प्रचलन्त्यः आसन् एवं कथ्यते। अर्थशास्त्रग्रन्थमाध्यमेन सामाजिकी-आर्थिकी-राजकीयव्यवस्थाविषये विष्णुगुप्तः विवरणं करोति।

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_अर्थव्यवस्था&oldid=461147" इत्यस्माद् प्रतिप्राप्तम्