टाइटेनियम् टेट्राक्लोराइड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



ऎष: रसायन संयोग: बहु अपायकर द्रव्य: । टैटानियं लोहस्य उत्पादनॆ मुख्य मध्यस्थ रसायन : । आङ्ग्ल भाषायां ऎतस्य अणुरुप संकेत: TiCl4 अस्ति ( Tickle4 इति । बुद्बुदाङ्क ताप्मान: ( boiling point ) १३६ डि\ सॆ ( 136 deg. Celsius ) । ऎतस्य रसायनस्य केवलं ऎक बिन्दु , ऎक घन दशिमान ( cubic decimetre ) परिमाणं हैड्रोक्लोरिक् आम्लस्य बाष्पवायून् उत्सृजति ।

सम्बद्धाः लेखाः[सम्पादयतु]