विकिपीडिया:संस्कृतच्छात्राणां कृते ICT, संस्कृतविकि-प्रशिक्षणवर्गश्च, जयपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय संस्कृतच्छात्राणां कृते Internet & Computer Technology (ICT), विकिप्रशिक्षणवर्गश्च मासेऽस्मिन् जयपुरस्य राष्ट्रियसंस्कृतसंस्थानपरिसरे (मार्च) १८-१९ दिनाङ्के समायोजितः अस्ति । शिक्षाशास्त्रि-तत्त्वाचार्य-विद्यावारिधि-कक्ष्यायाः छात्राः वर्गेऽस्मिन् प्रशिक्ष्यन्ते ।
The Sanskrit Wikimedia community is planning to organize a workshop for B.Ed, M.phil and P.hd students at Jaipur. The event is proposed to be held at "RASHTRIYA SANSKRIT SANSTHAN, Jaipur" Campus for two days on March 18th, 19th 2016.

उद्देश्यम् The purpose[सम्पादयतु]

  • To introduce Internet & Computer Technology (ICT) to work on sa.wikipedia.
संस्कृतविकिपीडिया-जाले सम्पादनाय अन्तर्जालसङ्गणप्रौद्योगिकीं परिचायितुम्
  • To enable Samskrit students with Samskrit Language tools to work on sa.wikipedia.
संस्कृतविकिपीडिया-जाले सम्पादनाय संस्कृतभाषासाधनानि परिचायितुम्
  • प्राथमिकसम्पादनाय छात्राणां कृते प्रशिक्षणं प्रदातुम्...
To enable samskrit students with basic wiki-editing knowledge.
  • संस्कृतच्छात्रान् विकि-माध्यमं परिचायितुम्...
To introduce Wikimedia projects for the new entrants(students).
  • विकि-जालस्य पृष्ठानां सम्पादनाय छात्रान् प्रेरयितुम्...
To encourage samskrit students to contribute on wiki-projects.
  • विकि-प्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम्...
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

भागग्राहिणः Participants[सम्पादयतु]

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
राष्ट्रियसंस्कृतसंस्थानम्, जयपुरं, राजस्थानम्
Vikramajitshingh SanatanDarma College Campus, Kanpur, Uttar Pradesh
100

स्थलम् Venue[सम्पादयतु]

RASHTRIYA SANSKRIT SANSTHAN JAIPUR CAMPUS (RAJASTHAN)
Gopal pura Bypass,Triveni Nagar
Jaipur,Pin - 302018 Rajasthan
Tel.No : 0141-2760686

समयसारिणी Time schedule[सम्पादयतु]

दिनाङ्कः (Date) समयः(Time) विषयः (Subject) प्रस्तौता (Presenter)
26.02.2016 11:00-12:00 उद्घाटनकार्यक्रमः
Opening ceremony
12:00 - 13:30 Introduction to Internet & Computer श्रीलक्ष्मीनरसिंहः
13.30-14.00 ICT in Language Teaching श्रीलक्ष्मीनरसिंहः
14.00-15.30 भोजनविरामः
15.30-16.30 ICT & Samskrit Language – Tools available श्रीलक्ष्मीनरसिंहः
16.30-17.30 विकिपीडिया-परिचयः (Introduction to Wikipedia) नेहलः दवे
Nehal Dave
Wikipedian
17.30 – 18.00 देवनारीलेखनप्रशिक्षणम् (How to write Devanagari) नेहलः दवे
Nehal Dave
wikipedians