सदस्यः:Shwesmile/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालिदासः
जन्म कालिदासः
4th century AD
मृत्युः 5th century AD[उद्धरणं वाञ्छितम्] गुप्तसाम्राज्यम्, possibly in उज्जैन or श्रीलङ्का
देशीयता भारतीय
अन्यानि नामानि विक्रमादित्यस्य
वृत्तिः नाटककार और कविः
कृते प्रसिद्धः ग्रन्थाः
Notable work अभिज्ञानशाकुन्तलम्, रघुवंशम्, मेघदूतम्, विक्रमोर्वशीयम्, कुमारसम्भवम्
kalidas








आहवा

डाङ्गमण्डलम्
गुजरातराज्ये आहवा
गुजरातराज्ये आहवा

गुजरातराज्ये किञ्चन मण्डलम् अस्ति डाङ्गमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आहवा (गुजराती: આહવા, आङ्ग्ल: Ahwa) इति नगरम् ।

can't use in sandboxगुजरातराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxगुजरातराज्यस्य प्रमुखनगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]


फलकम्:Infobox food

आहारः ( /ˈɑːhɑːrəhə/) (हिन्दी: आहार, आङ्ग्ल: Diet) नाम “आहर्यते गलादधो नीयत इति आहारः” [१] । आहारः जन्तूनां जीवनस्य महत्त्वपूर्णं पोषकतत्त्वं वर्तते । यः अन्ननलिकया आह्रियते, सः आहारः कथ्यते । आहारस्वास्थ्ययोः परस्परः सम्बन्धः वर्तते । आहारेण सुस्वास्थ्यं प्राप्यते । दुषिताहारेण, असन्तुलिताहारेण च स्वास्थ्ये हानिः अपि जायते । अतः आहारः एव जीवनस्य कारणम् इति । गीतायामपि लिखितम् अस्ति यत् -


युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥


फलकम्:Infobox food



thumb

ये पदार्थाः आहारस्य रुचिं वर्धयितुम् आहारे योज्यन्ते ते एव आहारोपस्कराः इति उच्यन्ते । ते च -


can't use in sandboxपाकसामग्री]] can't use in sandboxपाकशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]



can't use in sandboxसारमञ्जूषा योजनीया‎]]

  1. आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०.