सदस्यः:Shruta123/प्रयोगपृष्ठम्1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटक जलपात:

प्राकृतिकसौन्दर्यस्य
कर्णाटक जलपात:
कर्णाटक जलपात:
Nickname(s): 
प्राकृतिकसौन्दर्यस्य

Using non-metric units

Shruta123/प्रयोगपृष्ठम्1


कर्णाटकराज्यं बहुषु विषयेषु विश्रुतम् अस्ति । तेषु अस्य प्राकृतिकसौन्दर्यस्य प्रसिद्धिः प्रधाना । तत्रापि भारतस्य निसर्गरमणीयाः सहजाः असंङ्ख्याकाः जलपाताः अत्र कर्णाटकीयाः इति तु विशेषः । कर्णाटकं स्वस्मिन् विद्यमानैः अद्भुतजलपातैः जगति एव प्रसिद्धिम् अवाप्नोत् । कर्णाटकभाषया जलपातम्, अब्बि, अब्बे, हेब्बे, दब्बे, जोग, तडसलु, दबदबे, दिडग, दिडुग इत्यदिभिः शब्दैः कथयन्ति । कर्णाटकराज्यस्य अधिकाधिकाः जलपाताः पश्चिमाद्रिश्रेणिसु दृश्यन्ते । कोडगुतः आरभ्य उत्तरकन्नडपर्यन्तं विस्तृतः पश्चिमपर्वतश्रेणिः जलपातानां हेतुः । सामान्यतः ५०० जलपाताः अत्र सन्ति । तेषु प्रमुखाः--

जोगजलपातः
उञ्चळ्ळीजलपातः
मागोडुजलपातः
गोकाकजलपातः
गगनचुक्कीजलपातः
भरचुक्कीजलपातः
सातोड्डीजलपातः
अब्बिजलपातः
इर्पुजलपातः
कोसळ्ळिजलपातः
चण्डेमने-चन्नेकल् जलपातौ
शिवगङ्गाजलपातः
शिवनसमुद्रजलपातः

इतरे सुन्दराः अप्रसिद्धाः जलपाताः[सम्पादयतु]

महामनेजलपातः
लालगुळिजलपातः
देव्कारजोगजलपातः
बुरुडेजोगजलपातः
मलेमनेजलपातः
बकर्णजलपातःआगुम्बे
बट्टनपालजलपातः
मदगजलपातः
अच्चकन्याजलपातः
अब्बेजलपातः
कल्हत्तगिरिजलपातः
हेब्बेजलपातः
माणिक्यधाराजलपातः
अनड्क अब्बेजलपातः
हनुमगुण्डीजलपातः
विभूतिजलपातः
गोडचिनमल्किजलपातः

एतान् विहाय अन्ये अपि लघु लघु जलपाताः सन्ति। यथा-

हिड्लुमने जलपातः ।
बेण्णेहोळे जलपातः ।
वाटेहळ्ळ जलपातः ।
बुरुडे जलपातः ।
कूड्ळुतीर्थ जलपातः ।
मुत्यालमडुजलपातः ।
चुञ्चिजलपातः ।
अलेखान् जलपातः ।
शान्तिजलपातः ।
मघेबैल जलपातः ।
बर्कण जलपातः ।
जेनुगल्लु जलपातः ।
लैन्कजे जलपातः ।
मल्लळ्ळि जलपातः ।
केसवे जलपातः ।
अणशि जलपातः ।
गोडचिनमल्कि जलपातः ।
कपिलजलपातः ।
चुञ्चि जलपातः ।
देव्कार जलपातः ।
चेलावर जलपातः ।(विराजपेटे)
मादण्डब्बि जलपातः ।(कोडगु)
देवरकोल्लि जलपातः ।(सम्पाजे)
कल्याळ जलपातः ।(कोय्नाडु)
उरुम्बि जलपातः ।(सुब्रह्मण्य)
बाळेबरे जलपातः ।(हुलिकल्घाट्)
गोविन्दतीर्थ जलपातः ।(जडकल्लु)
ओणकब्बे जलपातः ।(आगुम्बे)
जोगिगुण्डि जलपातः ।(आगुम्बे)
नपोण्डपोळे जलपातः ।(कोडगु)
दब्बड्क जलपातः ।(कल्लुगुण्डि)
पादेकल्लु जलपातः । (कल्लुगुण्डि)
बोळ्ळे जलपातः ।(बेळ्तङ्गडि)
मगेबैलु जलपातः ।(शृङ्गेरी)
तीर्थकेरे जलपातः ।(बसरिकट्टे)
काडाम्बि जलपातः ।(चन्द्रद्रोण)

can't use in sandboxकर्णाटकराज्यम्]] can't use in sandboxकर्णाटकराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]