सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपमितिभवप्रपञ्चकथा[सम्पादयतु]

उपमितिभवप्रपञ्चकथा  


लोककथारुपेण भावानां पात्रीकरणद्वारकप्रतीककथारुपेण चात्र मनुष्यजीवनं व्याख्यातम् । प्रतीकात्मकसंस्कृतभाषाबध्दसाहिये सर्वप्रथमसृष्टतयाऽस्य मूल्यं महत् । अयं ग्रन्थः सिध्दर्षिणा ९०६ तमे ख्रीष्टाब्दे प्रणीतः भूमिकान्ते ग्रन्थकृता स्वयं विवृततयाऽत्रत्यं रुपकं सुबोधमजनि । सरला भाषा बालबोधिनी । साहित्यिकदृष्ट्या नेदं तथा मनोरञ्जकं यथोपदेशदृष्ट्या ।

can't use in sandboxसंस्कृतकथासाहित्यम्]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]