अखण्डभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अखण्डभारतम्
विस्तीर्णम् ७१,२७,०९८ किमी (२७,५१,७८८ वर्ग मील) (७मी)
जनसङ्ख्या उपसन्ना १,८८,००,००,००० (१मा)
जनसङ्ख्यासान्द्रता २६३.८ /किमी (६८३ /वर्ग मील)
देशाः
अखण्डभारतम् (हिन्दुराष्ट्रम्)
भारतं-पाकिस्थानम्-अफगानिस्थानं-बाङ्गलादेशं-नेपाल-भूटान्-तिब्बत्-म्यान्मार्-श्रीलङ्का-देशान् चित्रयन् अखण्डभारतस्य अवधारणायाः मानचित्रम्

अखण्डभारतम् (हिन्दी: अखण्ड भारत, Akhaṇḍa Bhārata) एकीकृतभारतीय उपमहाद्वीपस्य अवधारणायाः पदमस्ति । अस्मिन् आधुनिककालस्य भारतं, पाकिस्थानम्, अफगानिस्थानं, बाङ्गलादेशः, नेपालदेशः, भूटान, तिब्बतस्वायत्तप्रदेशः, श्रीलङ्का, ब्रह्मादेशः (म्यान्मार्) च एकं राष्ट्रम् इति प्रतिपादितम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अखण्डभारतम्&oldid=477747" इत्यस्माद् प्रतिप्राप्तम्