सामग्री पर जाएँ

अज्ञातं विमानवस्तु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
"गिम्बल्” पेन्टगणस्य अज्ञातविमानवस्तुचलच्चित्र, पौषमासे संवत्सरे २०१५।

अज्ञातं विमानवस्तु (आङ्ग्ल: unidentified flying object, UFO) इति शब्दः तस्मिन् आकाशे दृश्यं वस्तु वा घटनायाः नाम यत् अद्यापि न ज्ञातं न च स्पष्टं व्याख्यातं च। एषः शब्दः अमेरिकायाः संयुक्तवायुसेनायाः (सं॰वा॰से॰) अनुसन्धानकाले उत्पन्नः यदा ते तथाकथितं “उडनतश्तरम्” इति वस्तुं निरीक्ष्य बहुविधानं रूपं प्राप्तवन्तः, यानि सर्वाणि तश्तराणि वा चक्राणि इति न सन्ति। अज्ञातं विमानवस्तु इत्यस्य पर्यायशब्दाः सन्ति अज्ञातं आकाशीयं घटनम् (UAP) अथवा अज्ञातं विचित्रं घटनम् इति।[]

अनुसन्धानकाले बहूनि अज्ञातविमानवस्तूनि ज्ञातानि वस्तूनि वा वायुमण्डलीयघटनानि इति प्रमाणितानि, किन्तु अल्पानि वस्तूनि अद्यापि अज्ञातानि एव सन्ति।[][][]

असामान्यं आकाशदर्शनं त्रितीयशताब्दीपूर्वे अपि दृष्टम् इति प्राचीनवृत्तान्तेषु उल्लिखितम्। तथापि द्वितीयमहायुद्धोत्तरकाले अज्ञातविमानवस्तूनां सांस्कृतिकं महत्त्वं वर्धितम्, विशेषतः अन्तरिक्षयुगे। अनेकेषां राष्ट्राणां शासनसंस्थाभिः (यथा अमेरिके “ब्लू बुक्” परियोजना, ब्रिटनदेशे “कण्डाइन्” परियोजना च) अनेन विषये दीर्घकालं अनुसन्धानं कृतम्। व्यक्तिभिः च संस्थाभिः च अपि अनेके वर्षाणि यावत् अनेन विषये अध्ययनं कृतम्, किन्तु यानि अल्पसंख्याकैः ऊर्जस्विभिः अज्ञातविमानवस्तुविद्भिः (UFO-विज्ञैः) प्रतिपादितानि अतिशयकल्पनात्मकानि सिद्धान्तानि, यानि बहुधा अपारम्परिकानि वा छद्मवैज्ञानिकानि, तेषां प्रमाणं न प्राप्तम्।

ते प्रतिपादयन्ति यत् अज्ञातविमानवस्तूनि बहिर्ग्रहबुद्धिमत्तायाः प्रमाणानि, अत्याधुनिकानि रहस्यमयजीवानि, अन्तरविमानसम्पर्कः, भविष्येभ्यः आगतानां यात्रिकानां च संकेताः इति। एतेषां विचाराणां दीर्घकालं प्रचारः अपि जातः, जनमाध्यमेषु च बहुशः प्रतिपादितम्। तथापि यथार्थं प्रमाणं यत् एतान् सिद्धान्तान् दृढतया समर्थयेत्, तत् न प्राप्तम्।

वैज्ञानिकैः च संशयवादिसमितिभिः (यथा “संशयात्मकपरिशीलनसमितिः”) अज्ञातविमानवस्तूनां सामान्यव्याख्यानं प्रदत्तम्य त् एतानि वस्तूनि प्राकृतिकघटनैः, मानवीयप्रौद्योगिक्या, भ्रान्तिभिः, ठगैः च उत्पादितानि। यद्यपि अनेके विश्वासाः अज्ञातविमानवस्तूनां सम्बन्धेन नवधर्मानां प्रेरणां दत्तवन्तः, सामाजिकवैज्ञानिकैः एषः विषयः आधुनिकलोककथायाः च मिथ्याविज्ञानस्य च उदाहरणरूपेण विवेचितः, यः मनोवैज्ञानिकसामाजिकदृष्ट्या बोधगम्यः।

यदा किञ्चन वस्तुं वा घटनं अस्थायि वा स्थायिरूपेण अज्ञातं भवति, तदा एषः विषयः ज्ञानमीमांसायाः अन्तर्गतः। अज्ञातवस्तूनां यथार्थं ज्ञानं प्राप्तुं यत् प्रयासः, सः दर्शनशास्त्रस्य गम्भीरविषयः।[][]

संयुक्तराज्यस्य शासनं अज्ञातविमानवस्तूनां सम्बन्धेन द्वे विशेषे संस्थे नियुक्तवती नासा संस्थायाः “UAP स्वतन्त्रपरीक्षणसमितिः” च, रक्षा-विभागस्य “सर्वक्षेत्रविचित्रघटनानिर्णयकार्यालयः” च।

सन्दर्भः

[सम्पादयतु]
  1. फलकम्:Cite AV media
  2. "Unidentified Aerial Phenomena. Preliminary Intelligence Assessment". www.intelligence.gov. Office of the Director of National Intelligence.  Unknown parameter |access-date= ignored (help)
  3. "UAP FAQs – NASA Unidentified Anomalous Phenomena Study Frequently Asked Questions". NASA (in English). October 21, 2022.  Unknown parameter |access-date= ignored (help)
  4. "50 U.S. Code § 3373 – Establishment of All-domain Anomaly Resolution Office". law.cornell.edu (in English). LII / Legal Information Institute. Archived from the original on May 20, 2024.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  5. Kuenzle, Dominique (2017). "Towards a New Epistemology 1.2 Second development: Naturalising Epistemology Stroud's objection". Written at University of Zurich. Refurbishing Epistemology A Meta-Epistemological Framework. Epistemic Studies Philosophy of Science, Cognition and Mind. Berlin, Boston: De Gruyter (published 26 June 2017). p. 22. ISBN 978-3-11-052545-8. ISSN 2512-5168 – via Google Books.  Unknown parameter |access-date= ignored (help)
  6. Robertson, David G. (2016). "Introduction: Aquarian conspiracies". Written at Open University. UFOs, Conspiracy Theories and the New Age Millennial Conspiracism. BLOOMSBURY ADVANCES IN RELIGIOUS STUDIES (1 ed.). LONDON OXFORD NEW YORK NEW DELHI SYDNEY: Bloomsbury Academic. p. 9. ISBN 978-1-350-04498-2 – via Google Books.  Unknown parameter |access-date= ignored (help)

बाह्य-सम्पर्कः (आङ्ग्लभाषा)

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अज्ञातं_विमानवस्तु&oldid=495924" इत्यस्माद् प्रतिप्राप्तम्