अनन्यचेताः सततं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अनन्यचेताः सततं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

पदच्छेदः[सम्पादयतु]

अनन्यचेताः सततं यः मां स्मरति नित्यशः तस्य अहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

अन्वयः[सम्पादयतु]

पार्थ ! यः अनन्यचेताः नित्यशः सततं मां स्मरति तस्य नित्ययुक्तस्य योगिनः अहं सुलभः ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
यः = यः मानवः
अनन्यचेताः = अनन्यमनस्कः
सततम् = सर्वदा
नित्यशः = प्रतिदिनम्
मां स्मरति = मां ध्यायति
नित्ययुक्तस्य = सततं युक्तस्य
योगिनः = योगवतः
तस्य= मानवस्य
अहं सुलभः = अहं सुखेन लभ्यः ।

अर्थः[सम्पादयतु]

पार्थ ! यः मानवः अनन्यमनस्कः प्रतिदिनं सर्वदा मां ध्यायति तस्य सततयुक्तस्य योगवतः अहं सुखेन लभ्यः भवामि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनन्यचेताः_सततं...&oldid=418400" इत्यस्माद् प्रतिप्राप्तम्