अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
For reader help on ISBNs, see Help:ISBN.
International Standard Book Number
{{{image_alt}}}
A 13-digit ISBN, 978-3-16-148410-0, as represented by an EAN-13 bar code
Acronym ISBN
Introduced 1970 (1970)
Managing organisation International ISBN Agency
Number of digits 13 (formerly 10)
Check digit Weighted sum
Example 978-3-16-148410-0
Website www.isbn-international.org

ऐ एस् बि एन् अथवा अन्ताराष्ट्रिय-मानक-पुस्तक-संख्या इत्येषा संख्या पुस्तकानां कृते दीयमाना विशिष्टा वाणिज्यिकान्वेषकपुस्तकसंख्या ।

इयं संख्या पुस्तकस्य प्रतिमुद्रणाय विभिन्नरूपमुद्रणाय च दीयते । तन्नाम समानपुस्तकस्य विद्युन्मानावृत्तिः, कागदावरणावृत्तिः, कठिनावरणावृत्तिः च विभिन्नाः संख्याः प्राप्नुवन्ति । २००७ तमस्य वर्षस्य जनवरीमासस्य प्रथमदिनाङ्कस्य अनन्तरं प्रदत्तासु अन्ताराष्ट्रियमानकपुस्तकसंख्यासु १३ अङ्काः विद्यन्ते । ततः पूर्वं प्रदत्तानां १० अङ्काः भवन्ति । अस्याः संख्यायाः प्रदानविधिः तत्तद्देशस्य मुद्रणोद्यमस्य विस्तारम् अनुसृत्य भवति ।

अन्ताराष्ट्रियमानकपुस्तकसंख्यायाः प्रदानस्य प्राथमिकी प्रक्रिया १९६७ तमे वर्षे आरब्धा । १९६६ तमे निर्मितां ९ अङ्कयुक्तां मानकपुस्तकसंख्याम् अनुसृत्य ऐ एस् बि एन् संख्या दीयते स्म । १० अङ्कयुक्तायाः मानकसंख्यायाः प्रारूपम् अन्ताराष्ट्रियप्रमाणीकरणसंस्थया (International Organization for Standardization (ISO) निर्मितम् । अस्याः प्रस्तुतिः १९७० तमे वर्षे अन्ताराष्ट्रियप्रमाणम् ऐ एस् ओ २१०८ इति नाम्ना जाता । (मानकपुस्तकसंख्यायाः पुरतः शून्यसय संयोजनेन अन्ताराष्ट्रियमानकपुस्तकसंख्या प्राप्तुं शक्या । )

बाह्यसम्पर्काः[सम्पादयतु]