सामग्री पर जाएँ

अम्बिका चक्रवर्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अम्बिका चक्रवर्ती (जन्म १८९२, म्यांमार ( बर्मा ); मृत्युः ६ मार्च १९६२) एकः प्रसिद्धः भारतीयः क्रान्तिकारी, नेता च आसीत् ।

जीवनस्य प्रकाशः

[सम्पादयतु]

चिटगाङ्ग (बङ्गल) शस्त्रागारप्रकरणस्य प्रसिद्धा क्रान्तिकारी साम्यवादी च अम्बिका चक्रवर्ती, १८९२ तमे वर्षे म्यान्मारदेशे (बर्मा) जन्म प्राप्नोत् । पश्चात् तस्य परिवारः आगत्य चित्तगङ्गनगरे निवासं प्रारभत । अम्बिका तत्कालीनक्रान्तिकारिभिः, स्वामीविवेकानन्दस्य विचारैः च बहु प्रभाविता आसीत् । तस्य विचाराः कार्याणि च क्रान्तिकारी आसन्, परन्तु बाह्यरूपेण सः काङ्ग्रेस-सङ्गठनेन सह निकटसम्बन्धं स्थापयति स्म । पश्चात् सः चिटगाङ्ग-क्रान्तिकारिणां समूहस्य नेता अभवत् । १९२४ तमे वर्षे सः गृहीतः, १९२८ तमे वर्षे यावत् कारागारे आसीत् ।

पश्चात् अम्बिका अन्यैः मित्रैः सह चित्तगङ्गस्य आङ्ग्लेभ्यः मुक्तिं कर्तुं योजनां कल्पितवान् । अस्य कृते दलद्वयं निर्मितम् । एकः समूहः दूरभाष-तारकार्यालयस्य नियन्त्रणं कृतवान्, अपरः समूहः शस्त्रागारस्य नियन्त्रणं कृतवान् । परन्तु दुर्भाग्येन आङ्ग्लाः अन्यत्र बारूदं निगूढवन्तः आसन् । अतः जप्तशस्त्राणि निष्प्रयोजनानि सिद्धानि अभवन् । एतादृशे सति समूहस्य पुनर्गठनस्य अभिप्रायेन अम्बिका स्वसहचरैः सह जलालाबाद-पर्वतेषु अगच्छत् । परन्तु शीघ्रमेव आङ्ग्लाः अस्य पर्वतस्य उपरि आक्रमणं कृतवन्तः । तस्य अन्ये सहचराः पलायिताः परन्तु पुलिसगोलिकाभिः कर्षितः अम्बिका एकं ग्रामं प्राप्तवान् यत्र सहानुभूतियुक्तैः जनानां चिकित्सां कृत्वा सः स्वस्थः भूत्वा निगूढः अभवत्|

१९३० तमे वर्षे अन्ततः पुलिसैः अम्बिकां गृहीत्वा आजीवनकारावासस्य दण्डः दत्तः, अण्डमानं प्रति प्रेषितः च । अण्डमाननगरे साम्यवादीसाहित्यस्य अध्ययनेन तस्य मतं परिवर्तनं जातम् । १९४६ तमे वर्षे यदा सः कारागारात् मुक्तः अभवत् तदा सः साम्यवादीदलस्य सदस्यः अभवत् । साम्यवादीदलस्य कार्यकर्ता इति नाम्ना सः १९४९ तः १९५१ पर्यन्तं कारावासस्य दण्डमपि व्यतीतवान् । १९५२ तमे वर्षे अम्बिका साम्यवादीप्रत्याशीरूपेण पश्चिमबङ्गविधानसभायाः सदस्यत्वेन निर्वाचिता ।

अम्बिका चक्रवर्ती इव वीरः १९६२ तमे वर्षे मार्चमासस्य ६ दिनाङ्के मार्गदुर्घटने मृतः ।

"https://sa.wikipedia.org/w/index.php?title=अम्बिका_चक्रवर्ती&oldid=492313" इत्यस्माद् प्रतिप्राप्तम्