अर्थशास्त्रस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्थशास्त्रस्य इतिहासः[सम्पादयतु]

अर्थशास्त्रम् आधुनिकः आविष्कारः नास्ति । प्राचीनकाले फारस-चीन-भारत-ग्रीस-इत्यादीनां विभिन्नदेशानां जनाः अस्य प्रयोगं कुर्वन्ति स्म ।

प्राचीनभारते दार्शनिकः रणनीतिज्ञश्च चाणक्यः अर्थशास्त्रं, देशस्य शासनं कथं कर्तव्यमिति महान् पुस्तकं अर्थशास्त्रं लिखितवान् । भारते अर्थशास्त्रस्य राजनित्यस्य च विकासे अस्य ग्रन्थस्य प्रमुखा भूमिका आसीत् । सिन्धु उपत्यका सभ्यतायाः जनाः महान् व्यापारिणः आसन् ये मेसोपोटामिया इत्यादिभिः स्थानैः सह व्यापारं कुर्वन्ति स्म । महाजनपदानां काले राज्ञः निर्गताः रजतमुद्राः मानकमुद्रारूपेण उपयुज्यन्ते स्म ।

प्राचीनचीनदेशे सर्वकारीयपरीक्षां कर्तुं सर्वोत्तमस्य अभ्यर्थिनः चयनार्थं नौकरशाहीपरीक्षाः आसन् । एषा व्यवस्था चीनदेशे वर्षसहस्राणि यावत् आसीत् ।

१४ शतके ट्यूनीशियादेशस्य दार्शनिकः खाल्दुन् श्रमविभागस्य, लाभस्य प्रेरणायाः, अन्तर्राष्ट्रीयव्यापारस्य च परीक्षणं कृतवान् । अरबीव्यापारिणः स्वज्ञानस्य उपयोगेन चीनदेशात् आरभ्य वाइकिंग्-देशपर्यन्तं अनेकैः राष्ट्रैः सह व्यापारं कुर्वन्ति स्म ।

१८ शताब्द्यां स्कॉटिश-अर्थशास्त्रज्ञः एडम् स्मिथः फ्रांसीसी-प्रबोधन-लेखकानां विचाराणां उपयोगेन अर्थव्यवस्थाः कथं कार्यं कर्तव्यम् इति विषये एकं शोधप्रबन्धं विकसितवान् । सः “राष्ट्रसम्पदः” इति प्रसिद्धं पुस्तकं लिखितवान् यत् आधुनिक अर्थशास्त्रस्य आधारः अस्ति ।

१९ शतके कार्ल् मार्क्स्, थोमस माल्थस् च स्वकार्यस्य विस्तारं कृतवन्तौ । कार्ल मार्क्सः समाजवादस्य आर्थिकराजनैतिकसिद्धान्तस्य निर्माणं कृतवान् । १८०० तमे वर्षे आल्फ्रेड् मार्शलः अर्थशास्त्रस्य सांख्यिकीआधारितपद्धतिं प्रयुक्तवान् येन अनुशासनस्य महती उन्नतिः अभवत् ।

जॉन् मेनार्ड केन्स् इत्यनेन २० शताब्द्याः आरम्भे मौद्रिकनीतिप्रबन्धने सहायतार्थं सिद्धान्ताः विकसिताः । अद्यपर्यन्तं एते सिद्धान्ताः प्रयुक्ताः सन्ति ।

अधिकांशः आधुनिकः आर्थिकसिद्धान्ताः केन्स् इत्यस्य कार्ये, मिल्टन फ्रीड्मैन् इत्यस्य मुक्तविपण्यसिद्धान्तेषु च आधारिताः सन्ति, येषु न्यूनतया सर्वकारस्य संलग्नतायाः अनुशंसा भवति ।

हार्वर्डविश्वविद्यालयस्य अर्थशास्त्रज्ञस्य अमर्त्यसेनस्य इत्यादयः अद्यतनतराः सिद्धान्ताः आर्थिकदक्षतायाः समाजकल्याणगणनासु नैतिकतायाः कारकत्वेन तर्कयन्ति

अधुना अर्थशास्त्रज्ञाः निर्णयार्थं अपि प्रौद्योगिक्याः उपयोगं कुर्वन्ति । ते गणकयन्त्राणां सङ्गणकानां च उपयोगं कर्तुं शक्नुवन्ति परन्तु अन्तिमेषु वर्षेषु भविष्यं कथं भवेत् इति भविष्यवाणीं कर्तुं कृत्रिमबुद्धेः उपयोगः कृतः अस्ति ।

संयुक्तराष्ट्रसङ्घस्य अर्थशास्त्रज्ञाः मार्गदर्शिकानां पालनम् अधुना एव पर्यावरणसौहृदविकासस्य विषये पश्यन्ति । एतत् तदर्थं यत् वैश्विकजलवायुपरिवर्तनस्य हानिकारकप्रभावाः न्यूनीकर्तुं शक्यन्ते । ते एतादृशं विश्वं निर्मातुं प्रयतन्ते यत्र आर्थिकविकासः पर्यावरणसौहृदः भवति, पृथिव्याः हानिं न करोति च

इतिहासे आर्थिकविपदाः[सम्पादयतु]

ऐतिहासिकदृष्ट्या अनेके कालखण्डाः अभवन् यत्र वैश्विक-अर्थव्यवस्था विपण्यशक्तयोः नकारात्मकरूपेण प्रभाविता अभवत् ।

तेषु बृहत्तमः प्रसिद्धः च महाविषादः अस्ति । १९२९ तमे वर्षे वैश्विकबैङ्कव्यवस्थायाः पतनेन महामन्दी अभवत् । कोटिकोटिजनाः निराश्रयाः भूत्वा कार्याणि त्यक्तवन्तः । द्वितीयविश्वयुद्धस्य कारणेन अर्थव्यवस्था महामन्दीतः पुनः स्वस्थतां प्राप्तवती ।

२००८ तमे वर्षे अन्यः वैश्विकमन्दी अभवत् यस्य कारणेन सम्पूर्णे विश्वे सामूहिकबेरोजगारी अभवत् । अनेकदेशानां शेयरबजाराः पतिताः, पुनः प्राप्तुं बहुवर्षं यावत् समयः अभवत् ।

अतीव सद्यः एव वैश्विक-अर्थव्यवस्थायां २०२० तमे वर्षे कोविड्-महामारी-काले प्रहारः अभवत् येन विश्वे सर्वत्र लॉकडाउन्-प्रकरणं जातम् । एतेषां तालाबन्दीनां अर्थः आसीत् यत् जनाः कार्यं कर्तुं न शक्नुवन्ति अतः तेषां कार्याणि नष्टानि अभवन् ।

इतिहासे आर्थिकव्यवस्थाः :[सम्पादयतु]

प्राचीनतमकाले भूमिपशुपालनानां स्वामित्वं साम्प्रदायिकरूपेण आसीत् । एतत् कृषिपूर्वकाले आसीत् । जनाः परस्परं प्राप्तानि योजनानि मांसानि च विभजन्ति स्म । एषा परस्परव्यवस्था आसीत् ।

ततः कृषिस्य आविष्कारानन्तरं विनिमयव्यवस्था निर्मितवती यथा जनानां कृते मालस्य आदानप्रदानं कर्तुं शक्यते । परन्तु विनिमयव्यवस्थायां बहवः समस्याः आसन् अतः धनस्य आविष्कारः अभवत् ।

धनं मूल्यस्य भण्डारः इति मन्यते, अन्यस्य किमपि मूल्यं प्रतिपादयति इत्यर्थः । धनेन मालसेवानां पूर्वमेव व्यापारः, तेषां मूल्यं च लिखितुं शक्यते स्म ।

मध्ययुगे बहुषु स्थानेषु किन्तु विशेषतः यूरोप-एशिया-देशेषु सामन्तवादस्य व्यवस्था आसीत् यत्र राजा सर्वा भूमिं स्वामित्वं धारयति स्म, तस्याः भागं च स्वस्य वसीयेभ्यः शासनार्थं ददाति स्म तत् तदा दास्यन्ति स्म स्ववसीभ्यः इत्यादिभ्यः।

अन्ततः औद्योगिकक्रान्तिकाले सामन्तवादस्य स्थाने पूंजीवादः अभवत् । उन्नीसवीं विंशतिशतकेषु समाजवादेन साम्यवादेन च पूंजीवादस्य स्पर्धा अभवत् ।


अर्थशास्त्रं विकासशीलं विज्ञानं अस्ति तथा च इतिहासे तस्य विकासः सम्यक् न ज्ञायते। नूतनानां पुरातत्त्वाविष्कारैः अर्थशास्त्रस्य इतिहासस्य विषये अधिकं ज्ञातुं शक्यते ।

अद्यत्वे वैश्ववादस्य कारणेन अर्थशास्त्रस्य महत्त्वम् अस्ति ।वैश्ववादः विश्वस्य अर्थव्यवस्थानां संस्कृतिनां च एकत्रीकरणम् अस्ति ।वैश्ववादस्य कारणात् एकस्य देशस्य अर्थव्यवस्था अन्यस्य प्रत्येकस्य देशस्य अर्थव्यवस्थायां प्रभावं कर्तुं शक्नोति ।

वैश्ववादः व्यापारं वाणिज्यं च शीघ्रं भवितुं अन्तर्राष्ट्रीयस्तरस्य च भवितुं शक्नोति। प्रौद्योगिक्याः साहाय्येन जनाः भिन्नभाषा-जातीय-धर्म-जनैः सह अतीव सुलभतया व्यापारं कर्तुं शक्नुवन्ति ।

परन्तु वैश्ववादस्य एतदपि अर्थः अस्ति यत् यदि एकस्मिन् देशे एकः बैंकः पतितः भवति तर्हि तस्य सम्पूर्णे विश्वस्य अर्थव्यवस्थायां महत् नकारात्मकं प्रभावं भवितुम् अर्हति ।

अस्य कारणात् देशेभ्यः परस्परं आर्थिकलाभार्थं मिलित्वा कार्यं कर्तुं महत्त्वपूर्णम् अस्ति

सम्बद्धाः लेखाः[सम्पादयतु]