आचार्यः देवव्रतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आचार्य देवव्रत इत्यस्मात् पुनर्निर्दिष्टम्)
Acharya Devvrat
20th Governor of Gujarat
इदानीन्तन
कार्यारम्भः
22 July 2019
राष्ट्रपतिः Ram Nath Kovind
Chief Minister *Vijay Rupani
पूर्वगमः Om Prakash Kohli
18th Governor of Himachal Pradesh
कार्यालये
12 August 2015 – 21 July 2019
Chief Minister *Virbhadra Singh
पूर्वगमः Kalyan Singh
पादानुध्यातः Kalraj Mishra
व्यक्तिगत विचाराः
जननम् (१९५९-२-२) १८ १९५९ (आयुः ६५)[१]
Samalkha, Punjab, India
(present-day Haryana)[१]

आचार्यः देवव्रतः (जन्म -18 जनवरी 1959) कश्चन भारतीयः शिक्षाविद्, यः जुलाई 2019 तः गुजरातराज्यस्य राज्यपालः वर्तते । सः आर्यसमाजस्य प्रचारकः। मूलतः सः हरियाणा-राज्यस्य कुरुक्षेत्रे गुरुकुल-कुरुक्षेत्र-स्य प्राचार्यपदारूढः आसीत्।[२] [३] [४] [५] प्राकृतिकृषौ तस्य अतीव रुचिः वर्तते।

गुजरातराज्यस्य राज्यपालत्वात् सः गुजरातराज्यस्य राज्यविश्वविद्यालयानां कुलाधिपतिः अपि वर्तते।

जून 2019 मध्ये सः ओम प्रकाश कोहली-महोदयस्य अनुपदाधिकारित्वेन गुजरातराज्यस्य राज्यपालत्वेन पदारूढ जातः [६]

प्राकृतिककृषौ तस्य योगदानम्[सम्पादयतु]

प्राकृतिककृषेः आरम्भे सः किञ्चुलकस्य पालनम् अकरोत्। प्रथमवर्षे एव तु तस्य प्रयोगः निस्फल इव जातः, यतः तस्य कृषिक्षेत्रे अनावश्यकानां तृणानां विकासः अत्यधिकः जातः, अन्यकीटानां च वृद्धिः अभवेत्। परन्तु सः स्वप्रयोगे किञ्चित् फलं प्राप्तवान्। परन्तु वर्षत्रये अपि सः किमपि विषयं कर्तुं न शक्तवान्। तस्मिन् कालखण्डे महाराष्ट्रवासिना पद्मश्रीसुभाषपालेकर-महोदयेन सह तस्य सम्पर्कः जातः।

एतानि अपि दृश्यन्ताम्[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Tribune इत्यस्य आधारः अज्ञातः
  2. "R N Kovind appointed governor of Bihar, Acharya Dev Vrat named Himachal governor". The Times of India. 8 August 2015.  Unknown parameter |access-date= ignored (help)
  3. "Himachal Pradesh Guv-designate Acharya Dev Vrat hails BJP for choosing 'non-political' person". DNA. 8 August 2015.  Unknown parameter |access-date= ignored (help)
  4. "Ram Nath Kovind, Acharya Dev Vrat appointed Bihar,Himachal Governors". Business Standard India (Business Standard). Press Trust of India. 8 August 2015.  Unknown parameter |access-date= ignored (help)
  5. "Ramdev follower Acharya Dev Vrat is HP Governor". The Tribune. 9 August 2015. Archived from the original on 9 August 2015. आह्रियत 22 March 2022.  Unknown parameter |access-date= ignored (help)
  6. "Kalraj Mishra Appointed Himachal Pradesh Governor, Acharya Devvrat Shifted to Gujarat". News18. 16 July 2019.  Unknown parameter |access-date= ignored (help)

बाह्यपरिसन्धयः[सम्पादयतु]

राज्यपालस्य व्यक्तिविवरणम्

दस्तावेजीकरणम्[निर्मियताम्] [purge]
राजनैतिक-कार्यालयाः
पूर्वाधिकारी
{{{before}}}
{{{title}}} उत्तराधिकारी
{{{after}}}
पूर्वाधिकारी
{{{before}}}
{{{title}}} पदारूढः
"https://sa.wikipedia.org/w/index.php?title=आचार्यः_देवव्रतः&oldid=479948" इत्यस्माद् प्रतिप्राप्तम्