सामग्री पर जाएँ

आनन्द बक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आनन्द बक्षी
जन्म बक्षी आनन्द प्रकाश वैद
२१ जुलाई १९३०
रावलपिण्डी, पंजाब, ब्रिटिश भारत
मृत्युः ३० मार्च २००२
मुम्बई, महाराष्ट्र, भारत
वृत्तिः गीतकारः
सक्रियतायाः वर्षाणि १९४५–२००२

आनन्द बक्षी (२१ जुलाई १९३० – ३० मार्च २००२) एकः प्रसिद्धः भारतीयः कविः च हिन्दीचलच्चित्रगीतकारः च आसीत्। बृहत् ब्रिटिशभारतस्य पंजाबप्रान्ते रावलपिण्डी नगरे (अधुना पाकिस्तानस्य भागे) जन्म प्राप्तवान्। १९४७ तमे वर्षे भारतविभाजनस्य समये सः स्वकुटुम्बेन सह लखनऊ नगरे प्रव्रजितवान्।[]

स्वजीवनकाले सः चत्वारि वाराणि फिल्मफेयर पुरस्कारं श्रेष्ठगीतकारवर्गे प्राप्तवान्। सः ३०० अधिकेषु चलचित्रेषु ६००० अधिकान् गीतान् रचितवान्।[]

प्रारम्भिकजीवनम्

[सम्पादयतु]

आनन्द बक्षी (बक्षी आनन्द प्रकाश वैद) १९३० तमे वर्षे जुलाई २१ दिने ब्रिटिशभारतस्य पंजाबप्रान्ते रावलपिण्डी नगरे मोह्याल् ब्राह्मणकुलस्य वैद् वंशे जन्म प्राप्तवान्। भारतविभाजनानन्तरं सः स्वकुटुम्बेन सह दिल्लीं प्राप्तवान्, ततः पुणे, मेरठं च गत्वा अन्ते पुनः दिल्लीं निवासं कृतवान्।[]

बाल्ये एव कवितालेखनस्य प्रति आकर्षणं जातम्, किन्तु तद् केवलं स्वचिकित्सायै एव कृतम्। १९८३ तमे वर्षे दूरदर्शनसंवादे सः उक्तवान् यत् प्रारम्भिकशिक्षायाः पश्चात् भारतीयनौसेनायाम् सम्मिलितवान्, यत्र समयाभावेन केवलं कदाचित् लेखनं कर्तुं शक्नोत्। समये सति कवितालेखनं कृत्वा, सैनिककार्यक्रमेषु स्वगीतानि प्रयोगं कृतवान्। नौसेनायाम् दीर्घकालं कार्यं कृत्वा, समकालीनं मुम्बईचलच्चित्रजगति स्वगीतानां प्रचारं कर्तुं प्रयत्नं कृतवान्।[]

व्यवसायः

[सम्पादयतु]

१९५८ तमे वर्षे 'भला आदमी' इत्यस्मिन् हिन्दीचलच्चित्रे चत्वारि गीतानि रचयित्वा प्रथमं १५० टंकाणां पारिश्रमिकं प्राप्तवान्।[]

१९६२ तमे वर्षे 'मेहंदी लगी मेरे हाथ' इत्यस्मिन् चलचित्रे राजकपूरस्य निर्माणे, कल्याणजी-आनन्दजी इत्येतयोः संगीतनिर्देशनस्य अन्तर्गतं, सः प्रथमं प्रसिद्धिं प्राप्तवान्।

तस्य रचितानि प्रमुखानि गीतानि निम्नलिखितानि चलचित्रेषु दृश्यन्ते:

  • 'शोले' (१९७५)
  • 'महाचोर' (१९७६)
  • 'चरस' (१९७६) – गीतम्: 'आजा तेरी याद आई'
  • 'बालिका वधू' (१९७६)

लक्ष्मीकान्त-प्यारे लाल, आर.डी. बर्मन, कल्याणजी-आनन्दजी, एस.डी. बर्मन, अनु मलिक, राजेश रोशन, आनन्द-मिलिन्द इत्यादिभिः संगीतनिर्देशकैः सह सः सहयोगं कृतवान्। तस्य गीतानि श्यामशाद बेगम, इला अरुण, खुर्शीद बाबरा, आमिरबाई कर्नाटकी, सुधा मल्होत्रा इत्यादिभिः गायिकाभिः गीयन्ते।

'हरे राम हरे कृष्ण' (१९७१) चलचित्रस्य 'दम मारो दम' इत्यनेन गीतेन सः स्वं बहुमुखीगीतकारं रूपेण प्रतिष्ठितवान्।[]

अन्येषु प्रसिद्धेषु चलचित्रेषु तस्य गीतानि दृश्यन्ते: 'बॉबी', 'अमर प्रेम' (१९७१), 'आराधना' (१९६९), 'जीने की राह', 'मेरा गाँव मेरा देश', 'आये दिन बहार के', 'आया सावन झूम के', 'सीता और गीता', 'शोले' (१९७५), 'धर्मवीर', 'नगीना', 'लम्हे', 'हम' (१९९१), 'मोहरा' (१९९४), 'दिलवाले दुल्हनिया ले जायेंगे' (१९९५), 'परदेस' (१९९७), 'हीर रांझा', 'दुश्मन' (१९९८), 'ताल' (१९९८), 'मोहब्बतें' (२०००), 'गदर: एक प्रेम कथा' (२००१), 'यादें' (२००१) इत्यादिषु।

व्यक्तिगतजीवनम्

[सम्पादयतु]

आनन्द बक्षीः कमला मोहन बक्षी इत्यस्याः सह विवाहं कृतवान्। तयोः द्वे पुत्र्यौ – सुमन दत्त, कविता बाली च, द्वौ पुत्रौ – राजेश बक्षी, राकेश बक्षी च।[]

निधनम्

[सम्पादयतु]

जीवनस्य अन्तिमकाले सः हृदयस्य च फुफ्फुसयोः रोगैः पीडितः। २००२ तमे वर्षे मार्चमासे नानावटी चिकित्सालये हृदयस्य लघ्वस्त्रचिकित्सायाः समये जीवाणुसंक्रमणेन पीडितः। २००२ तमे वर्षे मार्च ३० दिने अनेकेषां अंगानां विफलतया तस्य निधनं जातम्।[]

सन्दर्भाः

[सम्पादयतु]
  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ १.७ "Anand Bakshi". Wikipedia.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=आनन्द_बक्षी&oldid=493600" इत्यस्माद् प्रतिप्राप्तम्