आशुतोष मुखोपाध्याय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आशुतोष मुखोपाध्‍याय इत्यस्मात् पुनर्निर्दिष्टम्)
Ashutosh Mukherjee
Ashutosh Mukherjee
जननम् (१८६४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२९)२९ १८६४
Calcutta, British India
मरणम् २५ १९२४(१९२४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-२५) (आयुः ५९)
Patna, British India
स्मारकस्थलम् Russa Road, Calcutta (Now 77 Ashutosh Mookerjee Road, Kolkata – 700025)
वृत्तिः Educator and the second indian Vice-Chancellor of the University of Calcutta
राष्ट्रीयता Indian
परम्परा Bengali
उच्चशिक्षा University of Calcutta
प्रकारः academic, educator
साहित्यकान्दोलनम् Bengal Renaissance
प्रमुखप्रशस्तयः Order of the Star of India
शिशवः Syama Prasad Mookerjee


आशुतोष मुखोपाध्याय (बाङ्ग्लार् बाघ, वङ्गव्याघ्रः, Tiger of Bengal) (२९ जून् १८६४- २५ मै १९२४) शिक्षविद्, कोलकाता उच्चन्यायालयस्य विचारपतिः तथा कोलकाता विश्वविद्यालयस्य उपकुलपतिः च आसीत् । सः १८६४ तमवर्षस्य जून् मासस्य २९ तमे दिनाङ्के जनिमलभत । तस्य पिता गङ्गाप्रसाद मुखोपाध्याय, माता च जगत्तारीणी देवी आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=आशुतोष_मुखोपाध्याय&oldid=333461" इत्यस्माद् प्रतिप्राप्तम्