उत्तरत्रिपुरामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उत्तरत्रिपुरामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
उत्तरत्रिपुरामण्डलम्

North Tripura district

উত্তর ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्
देशः  India
जिल्हा उत्तरत्रिपुरामण्डलम्
विस्तारः १,४२२ च.कि.मी.
जनसङ्ख्या(२०११) ३,७८,२३०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://northtripura.gov.in/welcome.html
त्रिपुराराज्ये उत्तरत्रिपुरामण्डलम्

उत्तरत्रिपुरामण्डलं (वङ्ग: উত্তর ত্রিপুরা জেলা आङ्ग्ल: North Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धर्मनगर (Dharmanagar) इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

उत्तरत्रिपुरामण्डलस्य विस्तारः १,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मिजोरामराज्यं, पश्चिमदिशि धलाइमण्डलम्, उत्तरदिशि आसामराज्यं, दक्षिणदिशि बाङ्गलादेशः अस्ति । द्वे पर्वतावली स्त:, ते जम्पुइ, सकन् ।

जनसङ्ख्या[सम्पादयतु]

उत्तरत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) ६,९३,९४७ अस्ति । अस्मिन् ३,५२,८६० पुरुषा:, ३,४१,०८७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६७ अस्ति । अत्र साक्षरता ८७.५० % अस्ति । मण्डलेऽस्मिन् ८२.६७% जना: ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

आङ्ग्लप्रशासका: १७६१ तमे वर्षे इमं प्रदेशं प्रविष्टवन्त: । परं १८७१ तमवर्षपर्यन्तं कोऽपि तत्र प्रशासकत्वेन नासीत्, अत: १८७१ तमवर्षपर्यन्तं स्वतन्त्रमेव आसीत् । १९४९ तमवर्षे विलीनिकरणसमये भारतदेशे समाविष्ट: जात: । उत्तरत्रिपुरामण्डलस्य विभाजनं कृत्वा १९९५ तमे वर्षे धलाइमण्डलं संस्थापितमस्ति ।

विभागा:[सम्पादयतु]

अस्य मण्डलस्य उपमण्डलानि त्रिषु विभागेषु विभक्तानि ।

  • धर्मनगरम्
  • काञ्चनपुर
  • पानिसागर

मण्डलानां षड्विभागा: प्रशासनार्थं कृता:

  • पानिसागर
  • कदम्ताल
  • दमचेर्रा
  • दस्डा
  • जुबरजनगरम्
  • जम्पुइ हिल्स्

मण्डलेऽस्मिन् अष्ट-उपमण्डलानि सन्ति । तानि -

  • पानिसागर
  • कदम्ताल
  • दमचेर्रा
  • दस्डा
  • जुबरजनगरम्
  • जम्पुइ हिल्स्
  • कैलासहर
  • पेञ्चर्थाल्
  • कुमार्गहत्

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् त्रिपुरी, कोलोइ, हलम्, चक्मा इत्येता: जनजातय: निवसन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • जम्पुइ हिल्स्
  • लक्ष्मीनारायणमन्दिरम्
  • भगवतीमन्दिरम्
  • कुमारघाट

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:त्रिपुराराज्यस्य मण्डलानि फलकम्:आधाराः