उत्तर २४ परगणामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उत्तर २४ परगणा (उच्चारणम्: pəˈgʌnəz) (वङ्ग: উত্তর চব্বিশ পরগণা জেলা) पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं बारासात नगरम्।

उत्तर २४ परगणामण्डलम्
मण्डलम्
North 24 Parganas in West Bengal (India).svg
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् बारासात
Area
 • Total ४,०९४ km
Population
 (२०११)
 • Total १,००,८२,८५२
 • Density २,४६३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि बनगां, ब्याराकपुर, दमदम, बारासात, बसिरहाट
Website http://www.north24parganas.gov.in/n24p/index.php

उत्तर २४ परगणा इति मण्डलस्य अवस्थितिः पृथिव्याः क्रान्तीयप्रदेशे । अस्य भौगोलिक-स्थानाङ्कः २२º११'६" उत्तरदिशितः २३º१५'२" उत्तरपर्यन्तम् । उल्लम्बक्रमेण(द्राघिमारेखाङ्कः) ८८º२०' पूर्वतः ८९º५' पूर्वपर्यन्तम् अस्ति।