उदजन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उदजनः एकम् रासायनिकम् तत्वमस्ति, यस्य परमाणुक्रमाङ्कः १ इति। एषः सर्वस्मिन् तत्वेषु लघिष्ठः। तथा सामान्यतः अयम् वायौ द्विपरमाण्विकाणूनाम् कश्चित् वातकः, अर्थात् उदजनवातः इति। रंगहीनः, गंधहीनः, अविषाक्तः तथा अत्यंतः ज्वलनशीलः अयम्। अयम् ब्रह्मांडे पदार्थानाम् ७५% , अतएव सर्वेषु पदार्थेषु प्रचुरतमः च। बहूनाम् तारकानाम्, यथा सूर्यस्य परमघटकः, तथा तस्मिन् प्लाज्मा-अवस्थायाम् अवस्थितः। अधिकतः उदजनः पृथिव्याम् आण्विकरूपे विद्यमानः, यथा जले अथवा अन्येषु क्षामिक-यौगिकेषु। अस्य सर्वाधिकप्राप्तसमस्थानिकस्य (चिन्हं 1H इति) प्रत्येकः परमाणौ १ प्राणुः, १ विद्युदणुः तथा न कोऽपि निर्पेक्षाणुः

गुणधर्माः[सम्पादयतु]

प्रदहनः[सम्पादयतु]

वायौ अम्लजनेन सह उदजनस्य प्रदहनः।‌
A black cup-like object hanging by its bottom with blue glow coming out of its opening.
अन्तरिक्षयानस्य चालकयन्त्रम् अम्लजनः उदजनश्च दाहयति, ततः अतिवेगिता अदृष्टप्रायः प्रज्वाला उत्पादयति

उदजनवातः (द्विउदजनम् वा आण्विकः उदजनः) अतिज्वलनशीलः।

२H(वा) + O(वा) → २ HO(द्र) + ५७२ kJ (२८६ kJ/mol)[१]

  1. २८६ kJ/mol: आण्विकौदजनस्य ऊर्जाप्रत्यणुः
"https://sa.wikipedia.org/w/index.php?title=उदजन&oldid=463818" इत्यस्माद् प्रतिप्राप्तम्