एप्पल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


निर्देशाङ्कः : ३७°१९′५५″उत्तरदिक् १२२°०१′५२″पश्चिमदिक् / 37.33182°उत्तरदिक् 122.03118°पश्चिमदिक् / ३७.३३१८२; -१२२.०३११८

एप्पल् इन्क्.
Apple Inc.
प्रकारः Public
वाणिज्यम्
औद्यमिकसंस्थानम्
निर्माणम्  1, 1976 (1976-04-01)
(Incorporated January 3, 1977)
निर्माता(रः)
मुख्यकार्यालयः Apple Campus, 1 Infinite Loop, Cupertino, California, U.S.
कार्यक्षेत्राणि 394 retail stores (as of 2012)
कार्यविस्तृतिः Worldwide
मुख्यव्यक्तयः Arthur D. Levinson (Chairman)[२]
Tim Cook (CEO)
उत्पादनद्रव्यानि
परिसेवाः
आयः increase US$ 156.508 billion (2012)[३]
परिवृत्ति-आयः increase US$ 055.241 billion (2012)[३]
increase US$ 041.733 billion (2012)[३]
आहत्य सम्पत्तिः increase US$ 176.064 billion (2012)[३]
धनसामञ्जस्य increase US$ 118.210 billion (2012)[३]
कार्यकर्तारः 72,800 (2012)[४]
उपविभागाः Braeburn Capital
FileMaker Inc.
Anobit
जालस्थानम् ikart36.com

एप्पल् इन्क्. (फलकम्:NASDAQ), प्राग्वर्ती एप्पल् कम्प्यूटर् इन्क्.), इति कश्चित् अमेरिकीयो बहुराष्ट्रियो निगमो वर्तते।मुख्यालयश्चास्य क्युपर्टिनो इत्यत्र कैलिफोर्नियायाम् अस्ति। समवायोऽयम् उपभोक्त्रीय-वैद्युतोपकरणानि, तन्त्रांशाः, वैयक्तिकसङ्गणकानि च अभिकल्पयति, विकासयति, विक्रीणाति च। एतस्य सुख्याताः यन्त्रांशोत्पादाश्च सन्ति मैक्शृङ्खलावर्तीनि सङ्गणकानि, आइपोड्, आइफोन्, आइपैड् चेत्यादयः।

सन्दर्भाः[सम्पादयतु]

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; AppleConf इत्यस्य आधारः अज्ञातः
  2. "Press Info – Apple Leadership". Apple. आह्रियत February 22, 2012. 
  3. ३.० ३.१ ३.२ ३.३ ३.४ "2012 Apple Form 10-K". October 31, 2012. आह्रियत November 4, 2012. 
  4. "Apple's 2012 Annual Report: More Employees, More Office Space, More Sales". Macrumors.com. 2012-10-31. आह्रियत 2012-11-11. 

बाह्यतन्तूनि[सम्पादयतु]

विकिपीडिया-जालस्य सहपरियोजनाभ्यः एप्पल् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
परिभाषाः विकिशब्दकोषे
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
पाठ्यपुस्तकानि विकिपुस्तके

फलकम्:Finance links

"https://sa.wikipedia.org/w/index.php?title=एप्पल्&oldid=471967" इत्यस्माद् प्रतिप्राप्तम्