एलगिरिपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एलगिरिपर्वताः समुद्रस्तरतः ३५०० पादोन्नते स्थितं गिरिधाम एतत् । ग्रीष्मसमये अतीव हितकरम् अस्ति । पर्वतस्यास्य विस्तारः ३० चतुरस्रकिलोमीटर्मितः । सर्वत्र सुन्दरं वनमस्ति । वर्षे कदापि उष्णता ३० सेल्सियसतः अधिका न भवति । पर्वतारोहणाय मार्गे १३ वक्रगतिमार्गाः भवन्ति ।

चारणमार्गः

१५ कि.मी.मितः मार्गः चारणाय अपि अत्तीवोत्तमः अस्ति । सदा प्रकृतिवैभवम् अत्र द्र्ष्टुं शक्नुमः । वसतिकृते अतिथिगृहाणि सन्ति ।

मार्गः[सम्पादयतु]

वाणियम्बाडितः १६. कि.मी । जोलारपेटेतः ५ कि.मी । बेङ्गळूरुतः १८० कि.मी. राष्ट्रियराजमार्गेः एन् .एच्. ७ तः कृष्णगिरिपर्यन्तम् । अनन्तरं राष्ट्रियराजमार्गे एन् एच् ४६ तः चैन्नै मार्गे ।

"https://sa.wikipedia.org/w/index.php?title=एलगिरिपर्वतः&oldid=408108" इत्यस्माद् प्रतिप्राप्तम्