ऐसाक् न्यूटन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऐसाक् न्यूटन्
Portrait of man in black with shoulder-length, wavy brown hair, a large sharp nose, and a distracted gaze
Godfrey Kneller's 1689 portrait of Isaac Newton
(age 46)
जननम् (१६४२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२५)२५ १६४२
[NS: 4 January 1643]
Woolsthorpe-by-Colsterworth
Lincolnshire, England
मरणम् २० १७२७(१७२७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-२०) (आयुः ८४)
[NS: 31 March 1727]
Kensington, Middlesex, England
वासस्थानम् England
देशीयता English
कार्यक्षेत्राणि Physics, mathematics, astronomy, natural philosophy, alchemy, Christian theology
संस्थाः University of Cambridge
Royal Society
Royal Mint
मातृसंस्थाः Trinity College, Cambridge
Academic advisors Isaac Barrow[१]
Benjamin Pulleyn[२]
Notable students Roger Cotes
William Whiston
विषयेषु प्रसिद्धः Newtonian mechanics
Universal gravitation
Infinitesimal calculus
Optics
Binomial series
Newton's method
Philosophiæ Naturalis Principia Mathematica
प्रभावः Henry More
Polish Brethren
प्रभावितः Nicolas Fatio de Duillier
John Keill
धर्मः Arianism; for details see article
हस्ताक्षरम्
Is. Newton
विशेषम्
His mother was Hannah Ayscough. His half-niece was Catherine Barton.


सर् ऐसाक् न्यूटन् एकः आङ्ग्लभौतशास्त्रज्ञः गणितज्ञः ज्योतिश्शास्त्रज्ञः प्राकृत्तिकतत्त्वज्ञः रसज्ञः च आसीत् । सः वैज्ञानिकपरिवृत्याः मुख्यव्यक्तिः आसीत् । १६८७ इति वर्षॆ प्रकाशितः तस्य ग्रन्थः फिलोसोफी नेचुरेलिस प्रिन्सिपिया मेथेमेटिका (Philosophiæ Naturalis Principia Mathematica) 'क्लासिकल मेकैनिक्स'(Classical Mechanics) इति विषयस्य आधारः अस्ति। न्यूटन् गौटफ्रिड् विल्हम् लिब्निज़ च 'कैलक्युलस' इति गणितविषयम् उत्सृजतः ।

तेन गातिनियमाः (laws of motion) गुरुत्वाकर्षणशक्तिनियमः (law of gravity) च सूत्रिताः । न्यूटन् प्रकृतिम् मनुष्येण अवगतम् इति दर्शित्वा शास्त्रसमुदायम् प्रभावयत् । सः ट्रिनिटि-विद्यापीठस्य पण्डितः केंब्रिज-विद्यापीठस्य गणिताध्यापकश्च आसीत् । तत् पश्चात् स: रोयल सोसियिटि-स़ङ्घटनस्य (Royal Society) अध्यक्षः अभवत् ।

प्रारम्भिकजीवनम्[सम्पादयतु]

ऐसाक् न्यूटन् क्रिस्मस-दिवसे १६४२ वर्षे दिसम्बरमासस्य २५ दिनाङ्के लिंकोणशायर-प्रदेशे जन्म प्राप्नोत् । तस्य जननस्य त्रयात् मासात् पूर्वे तस्य पिता मरणम् अवाप्नोत् । तस्य माता पुनरपरिणयात् तत्पश्चात् सः मातामह्या सह अवासत् । सः 'दि किंग्स स्कूल , ग्रान्थम' (The King's School, Grantham) इति विद्यालये अपठत् यत्र लेटिन्-भाषा पठिता परम् गणितम् न पठितम् ।

१६६१ तमे वर्षे जूनमासे सः अप्रवेशित् । अत्र त्रयात् वर्षात् परम् सः छात्रावासम् अलभ्यते । मारकरोगस्य(Great Plague) समये विद्यापीठे अकर्मकः । अतः न्यूटन् गृहमगच्छत् । तत्र गत्वा स: कैलकुलस्-विषयम् ज्योतिशास्त्रविषयस्य च गुरुत्वाकर्षणनियमान् च रचनाः प्रारम्भयति । १६६७ अप्रेलमासे सः ट्रिनिटि-विद्यापीठे पुनरागच्छत् यत्र सः पण्डितः निरूपितः । गुरु ऐसाक् बैरो-नामक शास्त्रज्ञ: तस्य पठनेभ्यः हर्षितः । तस्मात् पश्चात् न्यूटन् एव तत्र गणिताध्यपकः अभवत् ।

गणितशास्त्रे योगदानानि[सम्पादयतु]

इति कथ्यते यत् येषु विषयेषु न्यूटन् नवकार्यम् अकरवत् सः तान् सर्वान् विषयान् पुरोगमनम् असृजत् । न्यूटन् लिब्निज़ च अविविादयताम् यत् कैलकुलस्-विषयस्य निर्माता कः । अधुना इति विश्वस्यते यत् न्यूटन् लिब्निज़ च अन्यानाश्रित: एव कैलकुलस्-विषयम् निर्मतः ।

टीप्पणी[सम्पादयतु]

  1. Mordechai Feingold, Barrow, Isaac (1630–1677), Oxford Dictionary of National Biography, Oxford University Press, September 2004; online edn, May 2007; accessed 24 February 2009; explained further in Mordechai Feingold " Newton, Leibniz, and Barrow Too: An Attempt at a Reinterpretation"; Isis, Vol. 84, No. 2 (June 1993), pp. 310–338
  2. Dictionary of Scientific Biography, Newton, Isaac, n.4

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऐसाक्_न्यूटन्&oldid=484681" इत्यस्माद् प्रतिप्राप्तम्