सामग्री पर जाएँ

कल्की

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कल्कि
Member of दशावतारः
राज रवि वर्मा के कल्कि के चित्रण
सम्बन्धः वैष्णवधर्मः
शस्त्रम् नन्दक रत्नमारु (खड्ग) वा ।
पर्वतः देवदत्तं गरुड वा दिव्यश्वानाम्[][][]
पर्वाणि कल्कि जयन्ती[]
व्यक्तिगतविवरणम्
पतिः/पत्नी पद्मावती[] रामश्च[]
अपत्यानि जय विजयश्च (पद्मावतीतः) (उपपुराणाः)[] मेघमाला बलाहकश्च (रामात्) (कल्किपुराणम्) ।[]
पितरौ विष्णुयशाः (पिता) ९.,[] सुमति (माता) ९.[१०]

कल्की कल्कीन् इति अपि उच्यते, एषा हिन्दुदेवस्य विष्णोः दशमः अन्तिमः च अवतारः अस्ति। वैष्णव-ब्रह्माण्डविज्ञानस्य अनुसारं, कल्क्याः , अस्तित्व-चक्रस्य चतुर्षु युगेषु अन्तिमस्य कलियुग अन्ते, प्रत्यभिक्ष्यति इति नियतम् अस्ति (कृत्तिका) । तस्य आगमनं कलियुगस्य समाप्तिं सूचयिष्यति तथा च विश्वस्य अन्तिमविच्छेदनस्य प्राक्, अत्यन्तं पुण्ययुगे सत्ययुगस्य आरम्भस्य घोषणं करिष्यति (महाप्रलय) ।[]

पुराणेषु कल्किनः अवताररूपेण चित्रितः अस्ति यः अधर्मस्य (अधर्मस्य) अन्धकारतमकालस्य समाप्तिं कृत्वा, धर्मस्य (सदाचारस्य) पुनःस्थापनं कृत्वा अस्तित्वस्य पुनरुज्जीवनं करिष्यति। सः देवदत्तः नाम्नः श्वेत-अश्वारोही, अग्निमय-खड्ग-धारकः इति वर्णितः अस्ति। कल्की इत्यस्य चित्रणं भिन्न-भिन्न-पुराणेषु भिन्नं भवति, तस्य आख्यानं अन्येषु परम्परासु अपि दृश्यते, यथा तिब्बती-बौद्धधर्मस्य कालचक्र-तन्त्रः , सिक्ख्-ग्रन्थाः च।[११]

सन्दर्भाः

[सम्पादयतु]
  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Brockington1998p287 इत्यस्य आधारः अज्ञातः
  2. २.० २.१ Dalal 2014, पृष्ठम् 188
  3. "Kalki-Purana-english.PDF". 
  4. "Kalki Jayanti; rituals and significance". mpchang.  Unknown parameter |access-date= ignored (help)
  5. The Purāṇas. Otto Harrassowitz Verlag. 1986. ISBN 9783447025225. 
  6. A Sanskrit-English Dictionary. Clarendon. 1872. 
  7. Studies in the Upapurāṇas. Sanskrit College. 1958. 
  8. Center Vedic om Aditya
  9. ९.० ९.१ "Manifestation of Viṣṇu as Buddha and Kalki [Chapter 16]". November 2021. 
  10. १०.० १०.१ A Companion to Indian Mythology: Hindu, Buddhist & Jaina. Thinker's Library, Technical Publishing House. 1987. 
  11. Debating the Dasam Granth. pp. 29–30. Rinehart, Robin (2011). Debating the Dasam Granth. Oxford University Press. pp. 29–30. ISBN 978-0-19-975506-6.
"https://sa.wikipedia.org/w/index.php?title=कल्की&oldid=492465" इत्यस्माद् प्रतिप्राप्तम्