कल्की
कल्कि | |
---|---|
Member of दशावतारः | |
![]() राज रवि वर्मा के कल्कि के चित्रण | |
सम्बन्धः | वैष्णवधर्मः |
शस्त्रम् | नन्दक रत्नमारु (खड्ग) वा । |
पर्वतः | देवदत्तं गरुड वा दिव्यश्वानाम्[१][२][३] |
पर्वाणि | कल्कि जयन्ती[४] |
व्यक्तिगतविवरणम् | |
पतिः/पत्नी | पद्मावती[५] रामश्च[६] |
अपत्यानि | जय विजयश्च (पद्मावतीतः) (उपपुराणाः)[७] मेघमाला बलाहकश्च (रामात्) (कल्किपुराणम्) ।[८] |
पितरौ | विष्णुयशाः (पिता) ९.,[९] सुमति (माता) ९.[१०] |
कल्की कल्कीन् इति अपि उच्यते, एषा हिन्दुदेवस्य विष्णोः दशमः अन्तिमः च अवतारः अस्ति। वैष्णव-ब्रह्माण्डविज्ञानस्य अनुसारं, कल्क्याः , अस्तित्व-चक्रस्य चतुर्षु युगेषु अन्तिमस्य कलियुग अन्ते, प्रत्यभिक्ष्यति इति नियतम् अस्ति (कृत्तिका) । तस्य आगमनं कलियुगस्य समाप्तिं सूचयिष्यति तथा च विश्वस्य अन्तिमविच्छेदनस्य प्राक्, अत्यन्तं पुण्ययुगे सत्ययुगस्य आरम्भस्य घोषणं करिष्यति (महाप्रलय) ।[२]
पुराणेषु कल्किनः अवताररूपेण चित्रितः अस्ति यः अधर्मस्य (अधर्मस्य) अन्धकारतमकालस्य समाप्तिं कृत्वा, धर्मस्य (सदाचारस्य) पुनःस्थापनं कृत्वा अस्तित्वस्य पुनरुज्जीवनं करिष्यति। सः देवदत्तः नाम्नः श्वेत-अश्वारोही, अग्निमय-खड्ग-धारकः इति वर्णितः अस्ति। कल्की इत्यस्य चित्रणं भिन्न-भिन्न-पुराणेषु भिन्नं भवति, तस्य आख्यानं अन्येषु परम्परासु अपि दृश्यते, यथा तिब्बती-बौद्धधर्मस्य कालचक्र-तन्त्रः , सिक्ख्-ग्रन्थाः च।[११]
सन्दर्भाः
[सम्पादयतु]- ↑ उद्धरणे दोषः : अमान्या
<ref>
शृङ्खला;Brockington1998p287
इत्यस्य आधारः अज्ञातः - ↑ २.० २.१ Dalal 2014, पृष्ठम् 188
- ↑ "Kalki-Purana-english.PDF".
- ↑ "Kalki Jayanti; rituals and significance". mpchang. Unknown parameter
|access-date=
ignored (help) - ↑ The Purāṇas. Otto Harrassowitz Verlag. 1986. ISBN 9783447025225.
- ↑ A Sanskrit-English Dictionary. Clarendon. 1872.
- ↑ Studies in the Upapurāṇas. Sanskrit College. 1958.
- ↑ Center Vedic om Aditya
- ↑ ९.० ९.१ "Manifestation of Viṣṇu as Buddha and Kalki [Chapter 16]". November 2021.
- ↑ १०.० १०.१ A Companion to Indian Mythology: Hindu, Buddhist & Jaina. Thinker's Library, Technical Publishing House. 1987.
- ↑ Debating the Dasam Granth. pp. 29–30.Rinehart, Robin (2011). Debating the Dasam Granth. Oxford University Press. pp. 29–30. ISBN 978-0-19-975506-6.