के एस् सुदर्शनजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सङ्घकार्यकालः २००० तः २००९

श्रीमान् के.एस् सुदर्शनवर्यस्य (कुप्पहळ्ळी सीतारामय्य सुदर्शनः) जन्म १९३१ तमवर्षस्य जूनमासस्य १८ दिनाङ्के इदानीन्तनछत्तीसगढ़प्रदेशस्य रायपुरे अभवत् । एतेषां कुटुम्बीयाः मूलतः कर्णाटकीयाः । मध्यप्रदेशस्य सागरविश्वविद्यालयतः अभियान्त्रिकीं पदवीं प्राप्य स्वस्य विद्याभ्यासानन्तरं रा.स्व.सङ्घस्य प्रचारकः सन् देशसेवाम् आरब्धवान् । राष्ट्रियस्वयंसेवकसङ्घस्य पञ्चमः सरसङ्घचालकः आसीत् (२०००तः २००९ पर्यन्तम् )। एषः स्वस्य ८१तमे वर्षे जन्मस्थाने रायपुरे सेप्टेम्बर् १५ दिनाङ्के विधिवशः अभवत् ।

जन्म[सम्पादयतु]

बाल्यम्[सम्पादयतु]

शिक्षणम्[सम्पादयतु]

सङ्घदायित्वानि[सम्पादयतु]

मरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=के_एस्_सुदर्शनजी&oldid=338780" इत्यस्माद् प्रतिप्राप्तम्