कौरवी उपभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(खडीबोली इत्यस्मात् पुनर्निर्दिष्टम्)
कौरवी

खडीबोली (खड़ी बोली)
देहली उपभाषा (दिल्ली बोली)
विस्तारः भारतम्
प्रदेशः देहली, हरियाणा, उत्तरप्रदेशः (रोहिलखण्डः), राजस्थानम्, उत्तराखण्ड
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3
Linguasphere 59-AAF-qd

कौरवी (हिन्दी: कौरवी, उर्दू: کَوروی), खडीबोली (हिन्दी: खड़ी बोली) वा देहली उपभाषा (हिन्दी: दिल्ली बोली) इति अपि प्रसिद्धा, देहलीनगरपरिसरे च भाष्यमाणानां कतिपयानां केन्द्रीयहिन्द-आर्यभाषाणां मध्ये कस्यापि उपभाषा अस्ति । प्रारम्भे ९००–१२०० ई॰ कालखण्डे समीपस्थैः अवधी-भोजपुरी-ब्रज-उपभाषया सह समकालीनरूपेण अस्य विकासः अभवत् इति मन्यते । कौरवी इत्यस्मिन् केचन विशेषताः सन्ति, यथा व्यञ्जनदीर्घीकरणम्, येन अस्य विशिष्टध्वनिः भवति, मानकहिन्दुस्थानी, ब्रज, अवधी च इत्यस्मात् भिन्नता भवति च । कौरव्याः एकं प्रारम्भिकरूपं पुरातनहिन्द्याः मुख्याधारः अभवत्, या तदनन्तरं हिन्दुस्थानीभाषारूपेण ततः हिन्दी-उर्दूभाषयोः विकसिता ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कौरवी_उपभाषा&oldid=468575" इत्यस्माद् प्रतिप्राप्तम्