गङ्गादासः
गङ्गादासः | |
---|---|
जन्म |
१८२३ ![]() |
मृत्युः |
१९१३ ![]() |
वृत्तिः |
साहित्यकारः, कविः&Nbsp;![]() |
गङ्गादासः प्रसिद्धः छन्दोविद् । सः छन्दोमञ्जरी नामकं ग्रन्थं लिखितवान्। तस्य मातुः नाम सन्तोषा (सन्तोषी) आसीत्। पितुः नाम वैद्यगोपालदासः आसीत्। अस्य समयः १३००क्रिस्ताब्दतः १५०० क्रिस्ताब्द्याम् आसीत् । तस्य अन्याः अपि रचनाः सन्ति यथा - १ अच्युतचरितम् २ कंसारिशतकम् ३ दिनेशशतकम् च इति ।