गम्भीरा नदी (राजस्थान्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गम्भरा नदी अथवा उत्तङन् नदी एका प्रातिकालिकनदी भवति। सा राजस्थाने आरभ्य उत्तरप्रदेशे यमुनायाम् मिलति। बनगङ्गा, सेषा, खेर्, पार्बति आदयः अस्य पोषकनद्यः भवन्ति।

अस्याः आरन्भः राजस्थाने करौली इति स्थाने भवति। सा हिन्दौन् नगरम् परिक्रम्य भरतपुरेन गच्छति । धौलपुरमन्डले सा राजस्थानम् तरति। पुनः मैनपुरिमण्डले उत्तरप्रदेशम् प्रविशति। तत्र सा अन्ते यमुनाम् सङमति

भरतपुरे सा केवलदेव राष्ट्रीयोद्यानस्य प्रधान जलस्रॉतः भवति।

नदीतटः[सम्पादयतु]

वनगङ्गायाः पॉषकनदी सन्वान् तिल्दा नदिम् सम्गम्य पुनः वनगम्गायाम् मिलति। सा वनगङ्गा पुनः गम्भीरा नदिम् पोषयति। अतः गम्भीराख्या इयम् नदी चतुर्णाम् नदीनाम् जलम् वहति। मैनपुर्याम् गम्भीरा यमुनापुष्टिम् करोति.

मेघदूत[सम्पादयतु]

कालिदासः मेघदूते अस्याः नद्या प्रस्तावम् करोति। in his poem Meghadootam beautifully describes the river Gambhira. There the poet said to Megha, "She is eager to receive you, so do not look away from her. " "Don't pick up the rest of her watery clothes, which by default are skinny and like handcuffs that are like riverbanks." It can be read as a temporary river status.

अयमपि पश्यतु[सम्पादयतु]

  • Sahibi River
  • List of rivers of Rajasthan
  • List of rivers of India

परामर्शाः[सम्पादयतु]

बाह्यबन्धाः[सम्पादयतु]