गिरिनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गिरिनगरम्
—  neighbourhood  —
गिरिनगरम्
Location of गिरिनगरम्
in बेङ्गळूरु
निर्देशाङ्काः

१२°५६′३२″उत्तरदिक् ७७°३२′४४″पूर्वदिक् / 12.9421°उत्तरदिक् 77.5456°पूर्वदिक् / १२.९४२१; ७७.५४५६

देशः भारतम्
राज्यम् कर्णाटकम्
मण्डलम् Bangalore Urban
सांसदक्षेत्रम् दक्षिणबेङ्गळूरु
विधानसभा बसवनगुडि,
वलयः दक्षिणबेङ्गळूरु
विभागः 158, 162
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


865 मीटर (2,838 फ़ुट)

गिरिनगरं बेङ्गळूरुनगरे विद्यमानम् एकं नगरं वर्तते । गिरिः इत्युक्ते लघुपर्वतः इत्यर्थः । नामानुगुणं निम्नोन्नतप्रदेशयुक्तः अयं प्रदेशः। प्रशान्तः सुन्दरः प्रदेशः एषः । संस्कृतक्षेत्रे जनप्रियस्य सङ्घटनस्य संस्कृतभारत्याः केन्द्रकार्यालयः 'अक्षरम् ’ अत्र वर्तते । भूतपूर्वप्रधानमन्त्रिणां वि वि गिरिमहोदयानां नाम स्थापितं वर्तते प्रदेशस्यास्य ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गिरिनगरम्&oldid=364366" इत्यस्माद् प्रतिप्राप्तम्