गोहाना
गोहाना,भारतस्य हरियाणाराज्यस्य सोनीपतमण्डलस्य सोनीपत-नगरस्य समीपे एक् नगरम् नगरपरिषदः च अस्ति। गोहाना हरियाणाप्रांतस्य प्राचीनतमं तहसीलम् अस्ति । गोहाना-नगरं मतुरामजलेबी (यत् भारतस्य राष्ट्रियमधुरम् अपि अस्ति) इति कारणेन अपि सम्पूर्णे विश्वे प्रसिद्धम् अस्ति।
भौगोलिकअवस्थिति:
[सम्पादयतु]गोहाना-नगरं २९.१३°उत्तर-७६.७°पूर्वदिशि स्थितम् अस्ति।[१] अस्य स्थलाकृतिः मुख्यतया निम्नमैदानीभिः युक्तः अस्ति, परन्तु दक्षिणमध्यक्षेत्रे लघुपठारः अस्ति । गोहाना-नगरस्य ४३ वर्गकि.मी.(२७.९५वर्गमाइल) भूमिक्षेत्रस्य औसत-उच्चता २२५ मीटर् (७३८ फीट्) अस्ति ।
जनसांख्यिकिय:
[सम्पादयतु]गोहानानगरं हरियाणाप्रांतस्य सोनीपतमण्डले स्थितम् अस्ति । अयं मुख्यः उपविभागः यस्य जनसंख्या ३,००,००० तः अधिका (२०११ तमवर्षपर्यन्तं) अस्ति। अस्य स्वकीया नगरपालिका, हरियाणाविधानसभायाः निर्वाचनक्षेत्रं च अस्ति । गोहाना-नगरे प्रायः ८६ ग्रामाः सन्ति । सोनीपत-मण्डलात् पश्चिमदिशि सोनीपत-नगरात् ४० कि.मी दूरे स्थितम् अस्ति।पूर्वं रोहतकमण्डलस्य भागः आसीत्। गोहाना हरियाणादेशस्य प्राचीनतमं तहसीलम् अस्ति। १८२६ तमे वर्षे आङ्ग्लैः तहसील् इति घोषितम्, तस्य समयस्य प्रमाणं दर्शयन्तः केचन संरचनाः अद्यापि अस्मिन् नगरे तिष्ठन्ति:। नगरपुलिसस्थानम्, सरकारीबालक वरिष्ठमाध्यमिकविद्यालयः, सरकारीबालिकानां वरिष्ठमाध्यमिकविद्यालयः, जैनवरिष्ठमाध्यमिकविद्यालयः च केचन उदाहरणानि सन्ति। गोहानानगरस्य पूर्वभागे सोनीपतमार्गे स्थिताः स्वकीयाः न्यायालयाः, लघुसचिवालयः च अस्ति। "नगरपरिषद् गोहाना" अस्य नगरस्य शासकीयसंस्था अस्ति।
अस्य विशालस्य मथुरमजलेबिसस्य कृते आङ्ग्लकालात् एव प्रसिद्धम् अस्ति। प्रत्येकं जलेबी सामान्यतः २५० ग्रामभारयुक्तं भवति, देशीघृतेन सह निर्मितं भवति।
प्राचीनकाले गोहाना गवभवनम् इति नाम्ना प्रसिद्धः आसीत्, तीर्थस्थानम् इति मन्यते स्म। अत्र एकः दुर्गः निर्मितः, यः पश्चात् मुहम्मद गौरी इत्यनेन ११९२ तमे वर्षे महाराजस्य पृथ्वीराजचौहानस्य विश्वासघातस्य अनन्तरं नष्टः अभवत्। पश्चात् १९४७ तमे वर्षे सर्वे मुस्लिमपरिवाराः एतत् स्थानं त्यक्त्वा पाकिस्तानदेशं प्रव्रजितवन्तः। तहसीलनगरत्वेन विभिन्नसमुदायस्य जनाः अत्र निवसन्ति।
२०११ तमे वर्षे भारतीयजनगणनानुसारं गोहाना-नगरस्य जनसंख्या १२१,६३७ अस्ति।[२] अत्र पुरुषाः ५३%, महिलाः ४७% च सन्ति । गोहाना-नगरस्य साक्षरता-दरः ७८% अस्ति, यत् राष्ट्रिय-साक्षरता ७४.५% इत्यस्मात् अधिकम् अस्ति : पुरुषसाक्षरता ८९%, महिलानां साक्षरता ६५% च अस्ति।
समीपस्थेभ्यः प्रमुखनगरेभ्यः यात्रां दूरं च
[सम्पादयतु]गोहाना-नगरं प्रमुखैः मण्डलैः अन्यैः लघुनगरैः ग्रामैः च सुसम्बद्धम् अस्ति। अत्र राष्ट्रियराजमार्गः एनएच ७१-ए अस्ति यः गोहानानगरं रोहतकं पानीपतञ्च - द्वौ प्रमुखौ मण्डलौ च सम्बध्दयति, तथा च राष्ट्रियराजमार्गः एनएच ३५२-ए अस्ति यः सोनीपत-जिन्दमण्डलयोः सह सम्बध्दयति गोहाननगरं रोहतकं, भिवाणीं, पानीपतं च रेलयानानि सम्बध्दयन्ति। जिन्दतः गोहानामार्गेण सोनीपतपर्यन्तं नूतना रेलमार्गः २०१६ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्कात् आरभ्य पूर्णतया कार्यरतः अस्ति।[३] ७० तमे दशके प्रारम्भे स्थापितं नगरस्य रेलस्थानकं २०१२ तमे वर्षात् सङ्गमस्थानम् अस्ति।
टिप्पणी:
[सम्पादयतु]- ↑ Falling Rain Genomics, Inc - Gohana
- ↑ "DISTRICT CENSUS HANDBOOK".
- ↑ "Sonepat and Jind train flagged off". PTI (Sonepat). Press Trust of India.