चन्द्रलेखा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चन्द्रलेखा।

प्रतिचरणम् अक्षरसङ्ख्या 15

म्रौ म्यौ यान्तौ भवेतां सप्ताष्टकैश्चन्द्रलेखा।- केदारभट्टकृत- वृत्तरत्नाकर:३.८७

ऽऽऽ ऽ।ऽ ऽऽऽ ।ऽऽ ।ऽऽ

म र म य य।

यति: सप्तभि: अष्टभि:च।

उदाहरणम् - धर्मग्लानिर्भवेद्वाधर्मोन्नति: स्याद्यदात्र, भूतेशोऽहं सृजाम्यात्मानं स्वमायाबलेन। साधुत्राणं विधातुं दुष्टप्रणाशं तथैव, कर्तुं धर्मप्रतिष्ठां कालेषु सर्वेषु पार्थ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चन्द्रलेखा&oldid=408938" इत्यस्माद् प्रतिप्राप्तम्