चम्पा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चम्पा दक्षिणपूर्व-एशियामहाद्वीपे प्राचीनं शैवराज्यंम् आसीत्।

दक्षिणपूर्व-एशिया, क्रि.श.1100, चम्पाराज्यम् (हरिद्वर्णीयम्)

राज्यस्य पञ्चविभागाः -

आगम:[सम्पादयतु]

अग्रे चम्पाजनाः राजानः च शैवधर्मस्य अनुयायिनः अभवन्। कालान्तरे इसलां तथा बौद्धधर्मीयाः अपि अवर्धन्त । जावाप्रदेशे विद्यमाने अभिलेखे उल्लिखितम् अस्ति यत् मजापहितसाम्राज्यस्य राजा कीर्तिविजयः तस्य पत्नी चम्पायाः राजकुमारी द्वारवती च इस्लाममतं स्वीकृतवन्तौ इति । अस्मिन् काले अन्ये बौद्धजातीयः अपि अत्र आगताः ।

अवशेषाः[सम्पादयतु]

चम्पासंस्कृतेः अवशेषाः वियतनाम अद्य अपि मिलन्ति । तेषु कश्चन शैव मन्दिरं विद्यते।

राजवंश[सम्पादयतु]

राजवंश II[सम्पादयतु]

राजवंश III[सम्पादयतु]

राजवंश IV[सम्पादयतु]

पाण्डुरंग वंश[सम्पादयतु]

भृगु वंश[सम्पादयतु]

दक्षिण वंश[सम्पादयतु]

शक्तिरैदपुति वंश[सम्पादयतु]

दीर्घा: प्राचीन मन्दिरों के अवशेष[सम्पादयतु]

बाह्य रश्मि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चम्पा&oldid=484089" इत्यस्माद् प्रतिप्राप्तम्