चीनदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चीनः इत्यस्मात् पुनर्निर्दिष्टम्)
中华人民共和国
झोङ्ह्वा रेन्मिन् गोङ्हग्वौ

पौरगणतन्त्रचीनदेशः
चीनः राष्ट्रध्वजः चीनः राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: 义勇军进行曲
यियोन्ग्जून् जिनक्षिन्गकु
"स्वयंसेविकानां सञ्चलनम्"

Location of चीनः
Location of चीनः

राजधानी बीजिङ्ग्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् शङ्घायी
देशीयता चीनी / चीनीय
व्यावहारिकभाषा(ः) मानकचीनी
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः)
सर्वकारः एकात्मिक-मार्क्सवादीय–लेनिनवादीय-एकदलीय समाजवादीगणराज्यम्
 - सीसीपी महासचिवः
राष्ट्रपतिः
सीएमसी अध्यक्षः
शी जिन्पिङ्ग्
 - प्रधानम् (Premier) ली कचियाङ्ग्
 - काङ्ग्रेस अध्यक्षः ली जाङ्ग्शु
 - सीपीपीसीसी अध्यक्षः वाङ्ग् याङ्ग्
विधानसभा राष्ट्रियजनकाङ्ग्रेस्
निर्माणम्  
 - प्रथमपूर्वसाम्राज्यवंशम् २०७० ई॰पू॰ 
 - प्रथमसाम्राज्यवंशम् २२१ ई॰पू॰ 
 - गणराज्य स्थापितः १ जनवरी १९१२ 
 - पौरगणतन्त्रचीन प्रख्यापनम् १ अक्तुबर् १९४९ 
 - प्रथमसंविधानम् २० सितम्बर १९५४ 
 - वर्तमानसंविधानम् ४ दिसम्बर १९८२ 
 - सद्यःकालीनः स्वीकृतम् २० दिसम्बर १९९९ 
विस्तीर्णम्  
 - आविस्तीर्णम् ९५,९६,९६१[१][२] कि.मी2  (तृतीय / चतुर्थी)
  ३७,०५,४०७ मैल्2 
 - जलम् (%) २.८
जनसङ्ख्या  
 - स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - २०२१स्य जनगणतिः १,४१,२६,००,००० (प्रथम)
 - सान्द्रता १४५/कि.मी2(८३तमः)
३७३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२२स्य माकिम्
 - आहत्य increase $२.९४ नीलम् (प्रथम)
 - प्रत्येकस्य आयः increase $२०,६६७ (७०तमः)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२२स्य माकिम्
 - आहत्य increase $१.८४६ नीलम् (द्वितीय)
 - प्रत्येकस्य आयः increase $१२,९९० (५६तमः)
Gini(२०१८) ४६.७ ()
मानवसंसाधन
सूची
(२०१९)
०.७६१ ()(८५तमः)
मुद्रा रेन्मिन्बी (युवान्, 元/¥) (CNY)
कालमानः चीनमानकसमयः (UTC+८:००)
वाहनचालनविधम् दक्षिणतः (मुख्यभूमिः)
वामतः (हाङ्ग् काङ्ग्, मकौ च)
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++८६ (मुख्यभूमिः)
+८५२ (हाङ्ग् काङ्ग्)
+८५३ (मकौ)

चीनदेशः (चीनी: 中国, झोङ्ह्वा; आङ्ग्ल: China), आधिकारिकरूपेण पौरगणतन्त्रचीनदेशः (चीनी: 中华人民共和国; आङ्ग्ल: People's Republic of China), जम्बुद्वीपस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अयं विश्वस्य सर्वाधिकं जनसङ्ख्यायुक्तः देशः अस्ति, यस्य जनसङ्ख्या १४० कोटिभ्यः (1.4 बिलियन्) अधिका अस्ति । चीनदेशः पञ्च-भौगोलिकसमयाञ्चलेषु विस्तृतः अस्ति, १४ देशैः सह सीमां धारयति च, रास्यादेशस्य अनन्तरं विश्वस्य कस्यापि देशस्य द्वितीयः अधिकः । प्रायः ९६ लक्षवर्गकिलोमीटर् (9.6 मिलियन् km2) क्षेत्रफलं समाहितः अयं विश्वस्य तृतीयः अथवा चतुर्थः बृहत्तमः देशः अस्ति । अस्मिन् देशे २३ प्रदेशाः, ५ स्वायत्तप्रदेशाः, ४ नगरपालिकाः, द्वौ विशेषप्रशासनिकप्रदेशौ (हाङ्ग् काङ्ग् मकौ च) च सन्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरं शङ्घायी अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. दत्तं क्षेत्रफलं मुख्यभूमिः कृते आधिकारिक-सङ्युक्तराष्ट्रसङ्घस्य दत्तांशः अस्ति, हाङ्ग् काङ्ग्, मकौ, तैवान च वर्जयित्वा । अस्मिन् ट्रान्स्-काराकोरम्-ट्रेक्ट् (५,१८० वर्ग किलोमीटर (२,००० वर्ग मील)), अक्सायी-चिन् (३८,००० वर्ग किलोमीटर (१५,००० वर्ग मील)) इत्यादीनि भारतेन सह विवादितानि प्रदेशानि अपि बहिष्कृतानि सन्ति । चीनदेशस्य योगक्षेत्रफलं Encyclopædia Britannica इत्यनेन ९५,७२,९०० वर्ग किलोमीटर (३६,९६,१०० वर्ग मील) इति सूचीकृतम् ।
  2. "Largest Countries in the World by Area – Worldometers" [क्षेत्रफलानुसारं विश्वस्य बृहत्तमाः देशाः - वर्ल्डोमीटरस्]. worldometers.info. 
"https://sa.wikipedia.org/w/index.php?title=चीनदेशः&oldid=475404" इत्यस्माद् प्रतिप्राप्तम्