जलधरमाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जलधरमाला।

प्रतिचरणम् अक्षरसङ्ख्या १२

अब्ध्यङ्गै: स्याज्जलधरमाला म्भौ स्मौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ६५

ऽऽऽ ऽ।। ।।ऽ ऽऽऽ

म भ स म।

यति: चतुर्भि: अष्टाभि:च।

उदाहरणम् -

धर्मो ग्लानो बलवदधर्मो यद्वा, पार्थात्मानं समवसृजाम्येतस्मिन्। साधुत्राणं खलदलनाशं कर्तुं, काले काले रचयितुमेवं धर्मम्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जलधरमाला&oldid=408942" इत्यस्माद् प्रतिप्राप्तम्