जाट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जाटजनाः इत्यस्मात् पुनर्निर्दिष्टम्)

जाटजनाः ( पञ्जाबी: ਜੱਟ ,हिन्दी: जाट ) उत्तरभारतस्य पाकिस्तानस्य च पारम्परिकरूपेण कृषिसमुदायः अस्ति। मूलतः सिन्धस्य निम्नसिन्धुनदी -उपत्यकायां पशुपालकाः, जाट्-जनाः मध्ययुगीनकालस्य अन्ते उत्तरदिशि पञ्जाबप्रदेशे प्रवासं कृतवन्तः, तदनन्तरं च १७, १८ शताब्द्यां दिल्लीप्रदेशं, ईशान्यराजपूताना, पश्चिमगङ्गामैदानं च प्रविष्टवान्। हिन्दु, मुस्लिम, सिक्खधर्मयोः अधुना ते अधिकतया भारतीयराज्येषु पञ्जाब, हरियाणा, उत्तरप्रदेशेषु राजस्थानेषुपाकिस्तानस्य सिन्धपञ्जाबप्रान्तेषु च दृश्यन्ते।[१]

१७ शताब्द्याः अन्ते १८ शताब्द्याः आरम्भे च जाट्-जनाः मुगलसाम्राज्यस्य विरुद्धं शस्त्राणि गृहीतवन्तः। गोकुला, एकः हिन्दुजाट् भूमिस्वामी औरङ्गजेबस्य युगे मुगलशासनस्य विरुद्धं प्रारम्भिकविद्रोहीनेतृषु अन्यतमः आसीत्। महाराजा सूरज माल (१७०७–१७६३) इत्यस्य अधीनं हिन्दुजाटराज्यं चरमपर्यन्तं प्राप्तवान्। सिक्खधर्मस्य मार्शल खालसापन्थस्य विकासे समुदायस्य महती भूमिका आसीत्। २० शताब्द्यां यावत् पञ्जाब, पश्चिमोत्तरप्रदेशः, राजस्थानः, हरियाणा, दिल्ली च इत्यादिषु उत्तरभारतस्य अनेकभागेषु भूस्वामिनः जाट्-जनाः प्रभावशालिनः समूहः अभवन्। वर्षेषु अनेके जाट्-जनाः नगरीय-कार्यस्य पक्षे कृषिं त्यक्तवन्तः, उच्चतर-सामाजिक-पदवीं दातुं स्वस्य प्रबल-आर्थिक-राजनैतिक-स्थितेः उपयोगं कृतवन्तः।

उल्लेख:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जाट&oldid=476419" इत्यस्माद् प्रतिप्राप्तम्