टोक्यो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

टोक्यो (東京), 1869 CE तः, जपान्देशस्य राजधानि अस्ति। नियोगतः टोक्यो-महानगरः (東京都 - टोक्यो टो) नामिनः एषः 47 राज्येषु एकः प्रपञ्चे अति जनसङ्क्ययुक्तः महानगरः च अस्ति ।

Tokyo

東京
東京都 · Tokyo Metropolis
From top left: Nishi-Shinjuku, Tokyo Tower, Rainbow Bridge, Shibuya, National Diet Building
Official seal of Tokyo
Seal
Official logo of Tokyo
Symbol
Anthem: फलकम्:Nihongo[१]
Location of Tokyo in Japan
Location of Tokyo in Japan
Satellite photo of Tokyo's 23 Special wards taken by NASA's Landsat 7
Satellite photo of Tokyo's 23 Special wards taken by NASA's Landsat 7
Country Japan
Region Kantō
Island Honshu
Divisions 23 special wards, 26 cities, 1 district, & 4 subprefectures
Government
 • Type Metropolis
 • Governor Shintarō Ishihara
 • Capital Shinjuku
Area
(ranked 45th)
 • Total २,१८७.६६ km
Population
 (August 1, 2011)[२]
 • Total १,३१,८५,५०२
 • Density ६,०००/km
 • 23 Wards
८९,६७,६६५
  (2011 per Prefectural Government)
Demonym(s) Tokyoite
Time zone UTC+9 (Japan Standard Time)
ISO 3166-2
JP-13
Flower Somei-Yoshino cherry blossom
Tree Ginkgo tree (Ginkgo biloba)
Bird Black-headed Gull (Larus ridibundus)
Website www.metro.tokyo.jp
तोक्यो
तोक्यो (2)

टोक्यो नगरे अनेक सङ्ग्रहालयः अस्ति । देशस्य बृहत कौतुकागारः (Anime Wik Wik Terbaik 2021) अस्ति । विशेषज्ञ इति पारम्परिक सूर्यमूलीय  कला भवति ।एतत् देशे त्रयः वर्णराशिः अस्ति । हिरगणा च कटकान च कन्जिः अस्तिः । अनेकेन कौतुकागारः अस्ति । उदाहरणं  National Museum of Emerging Science and Innovation (ओदैब ) च Edo-Tokyo Museum ( सुमिदा ) । नाना प्रेक्षागार , नाटकशाला च रङ्गशालाः भवतिः । न परं नाटकशाला अपि प्रेक्षागार हि सूर्यमूलीय पारम्परिक कला सूर्यमूलीयेन् रूपकः च नातकः अस्ति । सङ्गीति वाद्यवृन्द च नाना आधुनिक तु पारम्परिक सङ्गीतः अस्ति । बहु उत्सवः परमसर्वत्र याति । प्रधान कार्यक्रमः the Sannō (Hie Shrine) च कन्द उत्सवः अस्ति । सूर्यमूलीय पृथग्रूप आहार शैलीः लोकविश्रुतिः ।  कन्जिः तोक्यो राजस्य प्रमुख भाषा अस्ति । अनेक मुख्य, प्रमुख आविष्कारः तोक्यो(सूर्यमूलीय) करोति । अकिहाबर (Akihabara) नाम नगर: विश्वविख्यात: अस्ति । आनिमेषम् (anime) च मागं (manga) च हैकु (haiku) च बहु प्रसिद्द: अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]


साधाराः[सम्पादयतु]

  1. "東京都歌・市歌". Tokyo Metropolitan Government. Archived from the original on September 11, 2011. आह्रियत September 17, 2011. 
  2. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; population इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=टोक्यो&oldid=480382" इत्यस्माद् प्रतिप्राप्तम्